पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतहजे | अच सुदेश संपनीयं जुहोति पत्न्यामन्यारव्यायां सं पत्नी पत्या सुकतेन गच्छतां यज्ञस्य युक्तौ धुवभूताम् । संज्ञानानी विजहतामरातीदिवि ज्योतिरजरमारभेता स्वाहेति । १० । 1 अस्मिन्काले। संपनौति मन्त्रातरसंबन्धासंपनीय इति हाम नाम | अन्वारन्यायामिति कर्तरि निठा । न चानालम्भुकायां मनिवृत्तिः अनिवृत्त्या प्रधानस्यानिवृत्तेः ॥ पुरस्तादेषपत्नीभ्य तामेके समामनन्त्युपरिष्टाडा उपरिष्टाडा पिटलेपफलीकरणहामाभ्याम् | ११ (aut it rafeneur: सवार तय पोसंयाजाना- सपि पिलेपकरणहोमवकालोपलक्षणलाचत्वात् । न तदङ्गमयं होमः । तेन पियायामपि क्रियते ॥ दक्षिणानाविध्यप्रद्रश्चनान्यभ्याधाय पिष्टलेपफलोक- रणहामौ जुहोति । १२ । मिटलेषठंयुक्तो होस: पिटलेपsोम: तथा फलीकरणहोमः । याज्यामिवाहितले चर्यलोपानिवर्तते पिटखेपफलीकरणप्रतिपत्त्यर्थ- स्वात् । पितृलेपहोमस्तु न केवलं तत्रतियत्यर्थः किं तु विपुड्डामा - दिवदुलूखलादिसिष्टपिष्टावयवादिप्रतिपादनार्थं च अन्तलिङ्गात् । तेन पश्चादिषु पिटलेपाभावे ऽपि आान्येन केवलेन कार्यः ॥ तथा