पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कापसम्बीये श्रौतसूत्रे । १५७ आन्चेन सोसत्वहाराविहा जाघन्या पत्नी: संयाज- यन्त्याज्यस्य वा यथाहीतेन । १० after tathorer पुच्छेन लौकिकेन देवानां पत्नी: संया- Gufer a वा ययाटहौतेन यथा यम्य ग्रहण तथा narara चावतेन वेत्यर्थः || सोमायानुब्रूहि सोमं यजेति संप्रैषावृत्तरार्धे जु- होति ॥ ११ ॥ व्याख्याता शाक् ॥ स्वमितरांस्वष्टारम् । १२ । sraent कडिका । देवानां पत्नीनिं गृहपतिमिति । १ पतामध्ये याज्यानुवाच्याप्रैरुत्तरार्धे यजतीत्यर्थः ॥ दक्षिणतत्वष्टारमुत्तरता वा मध्ये ऽग्निं गृहपतिम् ॥२॥ दक्षिणतः सोमस्योत्तरतो वा त्वष्टारं यजत्युत्तरार्ध एव । तयोर्मध्ये अभि गृहपतिमित्यर्थः ॥ आइवलीयतः परिश्रिते देवपत्नीरपरिचिते वा । ३। यथाश्वनौयो न दृश्यते तथा परिश्र प्रच्छादिते गाईपत्य इत्यर्थः