पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

raat पञ्चदशमोर्लेपः । तथा प्रायणीयोदयनीययो: प्रथाजानुयाजा- नामन्यतराभावे तदर्थस्य गणस्य लोपः || शेषेण ध्रुवायां चतुः पञ्चकृत्वो वा प्रतिमन्त्रम् | १०५ शेषेणानुवाकशेषेण || • नोकर आज्यानि सादयति । ११ नान्तर्वेदि गृहीतस्य प्रतीचीनं हरन्ति | १२ | अन्तर्वेदि गीत सुमतमान्य न पश्चाद्धरन्ति ॥ कः प्रसङ्गः पोसंयाजेषु yauritदविहामाणाम्। केचित एवं प्रतिषेधा-. न्यूनीशिवर्तिनो दर्वितोमानषि औौवादिष्यन्ति । तन्मन्दं त दावनमानार्थ येवं प्रतिषेधोपपत्ते: सुषेण ध्रुवाया आज्यमादा- बेयाघारे यह विशेषाय । ब्राह्मणमपि प्रजापतिर्देवेन्यो यज्ञान्या- दिशदिति प्रकृत्य तस्माद्यजन्त्याज्यभागादुपस्तुभधारयन्तीति यत्रार्थतामेव ias aiयति । श्रुत्यन्त चात्रोदावरान् सर्वो वा एतद्यशाच zखते बहुवायामाज्यमिति | • कात्यायनवाद यजतय श्रीवादिलामाशिनाघाराश्चेति ॥ सम्माद्यागा एवं प्रौवा- स्कार्य | दविषेशमाते अमादान्याच्या हत्येव सांगतम् ॥ इfaiant aftsका | इति द्वितीयः पटलः ।।