पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूत्रे । दशगृहीतमुपति पञ्चहीतमितरयरित्येके | मायं कल्पः काम्पेन पूर्वेस विकल्पते किं तु पूर्वतरेख नित्येन। स चायं पञ्चावत्तिविषय इति केचित् । तदयुक्त दिः पञ्चावतिन इत्यादिवहिशेषावचनात् आज्यभागप्रभ्भृत्यवदान विधिष्वेव तद्पनाच | तस्मादविशेषेण सर्वविषय एवार्थ कल्यो युक्तः || भूयो जुह्लामल्पीय उपवति भूयिष्ठं ध्रुवायाम् । ७ । १०१ शुक्रं त्वा शुक्रायामिति चिभिः पश्चानां त्वा वाता- नामिति च दाभ्यां जुबां चतुः पञ्चकृत्वो वा प्रति- मम् |८| ass वेयादिषु त्रिषु आग्नेधान इत्यादेवमुषङ्गः || पश्वानां त्वा दिशां पञ्चानां त्वा पञ्चजनानां पञ्चा- वा सलिलानां धर्चाय गृह्णामि पञ्चानां त्वा पृष्ठानां अर्चाय गृह्णामि धामासि प्रियं देवानामना- धृष्टं देवयजनं देववीतये त्वा गृह्णामीति चोखा पञ्चविलस्येति च पञ्चभिरुपमृत्यष्टकृत्वो दशकृत्वो वा प्रतिमन्त्रम् | ८ | उपभृति प्रथाजानुयाजार्थी दाविमो पञ्चमलको गणो caleey पञ्चमसन्त्रान्त इतिकरणः । तत्र यदाटगृहीतं तदा गणान्ययो: