पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

465 अयज्ञ- , खं. १, सू ६.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने प्रथम पटल. (भा) ततोऽरण्योराहरणादि समिदाधानान्तम् । न विद्युदसि त्वात् । इष्टिषु तु दर्शपूर्णमासविकारत्वाद्वियुदसि वृष्टिश्च । उपदेशो विद्युदसि संकल्पः । अरण्योराहरणादि पुनश्चेष्टिषु विद्युद्दृष्टी ॥ [अरण्याहरणकर्तृदेशकालाढि] 3 आहरणमरण्यो' पूर्वछिन्नयोरपि युगपदेकेन मन्त्रेणौपासन- समीपमध्वर्युणा प्रात काले । 2 उत्तराराणरपि यावज्जीवस्य पर्याप्ता- ह्वियते। यो अश्वत्थ इत्यवयवे कृत्स्नोपचार | अभिमन्त्रणं च युगपत् ।। [अत्र भाष्यग्रन्थोपलक्षितावघिः] (घृ) ततोरण्यो-धानान्तम् – ब्रह्मौदनवरदानान्तम् । [विद्युदसि सद्भावपक्षे उपपत्तिः] - उपदे – सिसंकल्पः – सर्वयज्ञेष्विति यज्ञग्रहणस्य होमादेरूप- लक्षणत्वात् आघानचतुर्होतृजपादिष्वपि कर्तव्यो विधुदसि । सकल्पात्परतो विद्युद्भवत्येव || [विद्युदद्दृष्टोः प्रवृतिभेदहेतुः] अरण्योरा - द्वष्टी—प्रयोगभेदादित्युपदेश । अनङ्गत्वादिति मीमांसकाः । यदा आधानानन्तरमेव निरुप्यन्ते तदा नित्यौ विधु- दृष्टी । यदा तु सद्य इष्टीनामाधानाङ्गत्वेऽपि भवत्येवाधानकृतः ॥ [पूर्वभिन्नग्रहणयुगळाहरणवृक्षव्यपदेशाद्युपपात्तः] आहरण-गपत्–अशुष्कयोरग्न्युत्पादनासामर्थ्यात् । पूर्व- छिन्नयोरेव द्वादशाहादौ । एकवचनत्वेऽपि मन्त्रपदानां अरणियुगळामि- प्रायत्वादेकवचनस्य सकृदुक्तैव युगपदाहर्तव्य नाभ्यास ॥ यो अश्वत्थ –पचारः – अश्वत्थशब्दस्यावयाविपरत्वात् ॥ अभिमन्त्रणं च युगपत् —–—यद्यप्येकवचनान्त. ॥ 2 उत्तरारण्यपि-ग 3 पर्याप्तायावज्जीवस्य ह्रियते-क. 1 रेख- ख ग घ. 4भावितत्वात् SROUTHA. VOL. I. 30