पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

464 श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं १, सू २ (भा) यस्मिन्नक्षत्रेऽभिमाधातुकामः पर्वणि वा तस्य पुरस्तात्सवत्सरे द्वादशाहादौ वा सकल्पं करोति । अमीनाघास्ये सर्वक्रत्वर्थम् । यैरस्म्य- षिकृतो याश्च शक्ष्यामि प्रयोक्तुम् । वसन्ते कृत्तिकासु शोहण्याममु- (मुस्मिन्) ष्मिन्वा पर्वणीति ॥ (सू) [अरणेराहरणं, विद्युदसिविषये मतिभेद ] यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिस्सहेति 'शमी- गर्भस्याश्वत्थस्या रणी आहरति ॥ २ ॥ ८८६ ॥ (वृ) यो वै खलु शुद्धे योनौ प्रादुष्प्यात् । अथ वै तर्हि कस्मादमिश्शुद्धः यजमानो वा अमेर्योनिस्स हि पाप्मना सन्न इति । 'अस्ति वा अरे तस्य 3 4 कर्मसु 5 पूर्तिस्तपस्तप एवास्य पाप्मान निरदहत तस्मादमि पूत सौम्यौ भवतीति दर्शनात् । ' अथवा अविघ्नेन कर्मसमाप्तयर्थं च मैत्रं सर्वभूतैः पत्नीयजमानाभ्या कर्तव्यम् || यस्मिन्नक्षत्रे – करोति —— यस्मिन्नक्षत्रेऽग्निमाधास्यन् स्यात् तस्मिन् सवत्सरे पुरस्तादित्यादिवक्ष्यमाणकालानुरोधेन || अग्नीना - पर्वणीति -- सकल्प ॥ 2 अध्वर्यु । 1 शमीगर्भस्येति षष्ठीसगास (रु) अरणिप्रमाणम् अनुक्तत्वादर्थलक्षण भवति चतुरङ्गुलमुत्सेधा द्वादशाङ्गुल विस्तीर्णा षोडषाङ्गुलमायता- मिति बौधायन । चतुर्विंशत्यङ्गुलावेति कात्यायन । 'अरणी चकारयेत् प्रमाण चाङ्गुले कुर्वन् गायत्री पठेत् पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्या भवन्तीति' वैष्णवपुराणे (रु). 3 असिवा - ख ग 4 पुन पुनस्तप एव तस्य पाप्मानिरदहत- ख. ग. ' तथा अविघ्न समाप्त पार्थं च सर्वभूतैमैत्र कर्तव्यम्-घ होमादिसाधारणत्वात् 6