पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२, सू २.] आपस्तम्बश्रौतसूत्रे इष्टिदोप 445 (भा) आवह देवान् यजमानावेति निवित्समाप्तिः । आज्यपाः प्रयाजा- नूयाज' देवता । अभिं होत्रायावहेति स्विष्टकृतः । स्वं महिमानमावेह- तिचैके स्विष्ट देवताम् । गार्हपत्यो हव्यवाट् । आवहनीय आवाह- यिता । कोचदाहवनीय एवोमयकर्तेति ॥ (बू) यजमानायेति अग्रिमाबह सोममावहेत्यादि । आचापो देवान् बहत सुयजतायजध्वमाप इति ॥ आवहदे - स्विष्टकृतः –त्वं होतॄणामस्यायजिष्ठ इति अमे यदद्य विशो अध्वरस्य होतरिति मन्त्रलिङ्गात् ॥ - स्वं महिमान - देवताम् – अनूयाजदेवतानामाज्यपशब्देनावा- हितत्वात् स्विष्टकृतः पश्चादात्राह्यदेवताभावात् आनन्तर्याच्च स्वं महि- मानमिति स्विष्टकृत इति । स्वमते तु सर्वदेवतावाहनाङ्गत्वेन सर्व- देवतानां स्वयं महिमानमावहेति वाक्यशेष इति । एष बै देवानां महिमा यो बिष्णुः परमेष्ठीति सर्वदेवतान्तर्यामिणं विष्णुमिति ॥ गार्हपत्यो हव्यवाद् — वृणीध्वं हव्यवाहनमित्यार्षेयव रणे देव- तावरणे हव्यवाडमेर्वरणम् । स च गार्हपत्यः हव्यवाडमिरजरः इति मझे सुगार्हपत्यास्समिष इति लिङ्गात् । किंच हव्यवाहमभिमातिषाह- मित्यत्र अमिं स्विष्टकृतमाहुवेमेति मन्त्रलिङ्गात् । अमिं होत्रायेति स्विष्टकृत्वेन च गाईपत्यावाहनम् ॥ आहवनीय आवाहयिता – आवाहनकर्तेत्युकमेव ॥ केचिदाह – तेति–आवाहन हव्यवाहनं च अहवनीयकर्तृक मेव । आधानकाले ममैव सन् वह हन्यान्यमे पुत्र इत्याहवनीयाभि- 1 देवता. । आनिम्-अ. 2 देवता गाई-अ. 3 रजे देववरणेह-फ. रमे हन्य-घ.