पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

444 (सू) श्रीरामाभिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १२, सू. २. सामिधेनीरनूच्य प्रवरमुक्ता निविदोऽन्वाह || (सू) (सू) ॥१७॥ तासां सप्तपदानुक्ताऽपानिति ॥ १८ ॥ इति एकादशी खण्डिका ॥ अथ चत्वार्यथ चत्वारि ॥ १ ॥ ता अनूच्य देवता आवाहयति या यक्ष्यमाणो भवति ॥ २ ॥ [पयाजादिषु कचिल्लोप ऊहब्ध] आवाहनार्था. 2 (भा) प्रवरनिविद आवाहनीयसंस्कार आवाहनमित्यर्थः । तस्मादनिष्टानां लुप्यते । देवेद्ध इति लिङ्गादाहव- नीय आवाहनकर्ता । तस्मादप्सु तद्विकारत्वा दूहः । (वृ) यजमानायेत्येतैः स्तुतस्यामेरावाहनकर्तृत्वेन व्यपदेशादावाहनाङ्ग- भूताः प्रवरनिविदः ॥ आहवनीय लुप्यते - तस्मिन् कर्मणि देवतात्वेनानभि- मतानां आवाहनं लुप्यते प्रकृतावपि । अत एव यक्ष्यमाणो भवती- युक्तम् ॥ देवेद्ध - कर्ता -- अम आवहेति देवेद्ध इत्यादिना प्रकाशितस्य निर्देशात् । तसा चूह चरुणप्रघासादिषु अवम्ये वा आहवनीय विकारत्वात् निबित्स्वावाहने च सबोधनविभक्तयन्तामिशब्दस्थानेऽ- शब्दप्रयोगः । केचिषु आवाहनार्थं स्वं स्व कर्तव्यमितेि । तत्र वक्ष्य- माणपक्षे अराइबापो नेमिर्देवान् यूयं परिभुवस्स्थ आवहत देवान् 2 आइवनीय-ग 8 दप्यूहः-क. 4 अयं ग्रन्थ क पुस्तके न दृश्यते,