पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १२, सू ६ अग्नरेहमाञ्जतिमनृजेषमिति यथालिङ्गं सूक्त- वाकदेवताः । ॥ ४ ॥ ३३ ॥ ७७३ ॥ 1 [उजित्युपस्थाने मतिभेदः] (भा) उपांशुदेवताया नोज्जितिरपरिपाठात् । तथाऽज्यपानाम् | उपाशु- देवताया एवोजितिर्नाज्यपानामित्युपदेश. ॥ (सू) 412 (सू) 'सू) यदा चास्य होता नाम गृह्णीयादथ ब्रूयादे मा अग्मन्नाशिषो दोहकामा इति ॥५॥३४॥७७४॥ 4 3 " सा मे सत्याशीर्देवान् गम्याञ्जष्टाजुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान् गम्या- यज्ञो देवान् 'गच्छत्वदो म आगच्छत्विति सूक्त- वाकस्याशीष्षु यत्कामयते तस्य नाम गृह्णाति ।। ६ ।। ३५ ।। ७७५॥ 4 [उपांशुदेवताया उजित्युपस्थानसमर्थनम्] (वृ) उपांशुदे-त्युपदेश इति – अपठितत्वेऽपि दर्शपूर्णमासयोरेव देवताना यजमान उज्जितिमिति सर्वदेवतानामविशेषनिर्देशात् यथा - लिङ्ग सूक्तवाकदेवता इति सूत्रकारवचनाच्च उपाशुदेवताया अप्यु- ज्जितिः । आज्यपानां त्वप्रधानत्वादपरिपठितत्वाच्च निवृत्ति || 1 सूक्तवाके कीर्तिता देवता । ता तल्लिङ्गाभिरूजितिभिरुपतिष्ठतेऽनुमन्यते वा । यथालिङ्गमिति समाम्नायसिद्धाना मन्त्राणा लिङ्गवशेन विनियोगात् अनाम्ना- ताया उपाशुदेवताया आज्यपाना च नोजित्युपस्थानम् । अथवा तन्मन्त्रयोरपि शाखान्तरीय पाठोऽनुमयेत निर्वापादिष्चेवैन्द्रानमन्त्रस्य । कुत 2 सूक्तवाक- देवता इत्यविशेषवचनात् । सत्याषाढवन नाञ्च - (रु) 2 सोमेष्टिषु आशिष एकत्वात् एयमगन्नाशीर्दोहकांमत्यूह (रु). 3 अविकृत एवाय मन्त्र. सोमेष्टिषु (रु). गच्छतु यज्ञो म आ क 5 पण्या पण्यतरा-क