पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२, सू ३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्न तृतीय पटल [सप्तहोतृजपावसर.] सप्तहोताऽनूयाजाङ्गम् || बर्हिषोऽहं देवयज्यया प्रजावान् भूयासमि- त्येतैः प्रतिमन्त्रमनूयाजान् द्रुत हुतम् ॥ १ ॥ ३० ॥ (भा) (सू) 111 ।। ७७० ।। (सू) 'उभौ वाजवत्यौ जपतः ॥ २ ॥ ३१ ॥ ७७१ ॥ [व्यूहनेऽनङ्गता तत्फल च] (भा) न तु व्यूहनम् । तस्मादनन्याजेऽपि कार्यम् । अध्वर्योरपि जपो बाजवत्यादीनाम् || वसून् देवान् यज्ञेनाऽपिप्रे रुद्रान् देवान् यज्ञेनापिप्रेमादित्यान् देवान् यज्ञेनापिप्रेमिति प्रतिमन्त्रं परिधीनज्यम्नानान् समां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिस्संमरुद्भिः । समिन्द्रेण विश्वभिर्देवेभिरकां दिव्यं नमो गच्छतु यत्स्वाहेति प्रस्तरमज्यमानम् || ३ || ३२ ।। ७७२ ॥ (बू) सप्तहोताऽनूयाजाङ्गम् -- सप्तहोतुः पुरस्तादनूयाजानामुपरिष्टा- द्वेति । अतोऽननूयाजे न भवति ॥ [ व्यूहनस्य तदङ्गताप्रतिषेधहेतुः] न तु व्यूहनम् – इतरावनुसभिद्येत्यादि वाजवतीभ्या व्यतीति समानकर्तृकत्वेऽपि नानूयाजाङ्ग व्यूहनम् अनूयाजसम्बन्धविधाना- भावात् || [ वाजवतीजपे चातुस्वर्यम्] तस्मादननू - त्यादीनाम् – उभौ जपत इति वचनात् । अध्वर्योरपि चातुस्स्वर्येण व्यूहनमन्त्रप्रयोगः ॥ 1 उभयोर्याजमानाध्वर्यवकाण्डयो पाठादिति भावः (रु).