पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

394 (भा) (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, सू ४. [जुहाधनुमन्त्रणोपपथानयोर्विकल्पः] जुह्वादीनां साद्यमानानामुपस्थानमनुमन्त्रण वाऽधिकारात् । ' तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्म- वर्चसेन तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मोजसा वीर्येण तृतिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिरिति पुरोडाशानज्यमानान् ॥ २ ॥१६॥ ॥ ७३४ ॥ 2 यज्ञोऽसि सर्वत श्चितस्सर्वतो मां भूतं भविष्य- च्छ्रयता शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृता: इरावती: पशुमती: प्रजापतिरसि सर्व- तरिश्रतः सर्वतो मां भूतं भविष्यच्छ्रयता शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृताः इरावती: पशुमतीरित्याग्नेयं पुरोडाशमासन्नमभिमृशति सर्वा- णि वा हवी षि ॥ ३ ॥ १७ ॥ ७३५ ॥ इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवोऽचिकि त्सन् | तेन देवा अवतोपमामिहेषमूर्ज यशस्सह ओजस्सनेयःश्श्रितं मयि श्रयतामिति प्रातर्दोहम् । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्धलमिन्द्रे प्रजा- [विकल्पे सूत्रकारसम्मतिः उपस्थाने विशेषश्च] (वृ) जुह्वादीनां - धिकारात् इति - अकरणानुपतिष्ठतेऽनुमन्त्रयते इत्यधिकारात् । उपस्थानपक्षे उत्थाय || 2 1 प्रतिहविरावृत्तिर्मन्त्रस्य तृप्तिरसीत्येकवचनात् अज्यमाना मिति वर्तमाननिर्दे- शाय (रु) • यदा सर्वांणि तदा आवृत्तिर्मन्त्रस्य यज्ञोऽसीति पुरोड शाभिधानात् एकवचनाच्च । सर्वाणि हवींषीति च येषामासादनमुक्तमाध्वर्यवे 'चतुर्होत्रा पौर्णमास्या मित्यादिना तेषामव ग्रहण न त्वाज्यानामपि । कुत 2 स्थानादासन्नान्यभिमृशतीति वचनात् । सर्वेषा हविषा उत्तरार्धात्सर्वेभ्यो हविर्भ्य इडामवद्यतीत्यादौ तथा दर्शनाच । तेनोपसदादौ अभिमर्शननिवृत्तिराज्यस्य (रु)