पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ८, सू १ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने द्वितीय पटल (सू) (सू) 1 मुत्तरो भूयासमधरे मत्सपत्नाः | सुभृदस्युपभृ- बृताची त्रैष्टुभेन छन्दसा ' विश्ववेदाः । अव्यथ- माना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप- देवानैन्द्रेण शर्मणा दैव्येनेत्युपभृतम् । यो मा वाचा मनसा दुर्मरायुर्हदारातीयादभिदासदग्ने । इदमस्य चित्तमघरं ध्रुवाया अहमुत्तरो भूयासमघरे मत्सपत्नाः । ध्रुवासि धरणी ' धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युपदेवान् वैश्वदेवेन शर्मणा दैव्येनेति ध्रुवाम् । स्योनो मे सीद " सुषदः पृथिव्यां प्रथयि प्रजया पशुमि- स्सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षे हमुत्तरो भूयासमधरे मत्सपत्नाः । स्रुवो अभिजिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन सर्वा यज्ञस्य समनक्ति विष्ठाबार्हस्पत्येन शर्मणा दैव्येनेति स्रुवम् ॥ २ ॥ १४ ॥ ७३२ ॥ सप्तमी खण्डिका ॥ अय इय स्थाली घृतस्य पूर्णाऽच्छिन्नपयाश्शतधार उत्सः । मारुतेन शर्मणा देव्येनेत्याज्य स्थालीम् ॥ ॥ १ ॥ १५ ॥ ७३३ ॥ (वृ) केवळजुइसादनेऽप्यनिवृत्तिरिति । अस्मिन् पक्षे प्रायणीयादिष्व- प्यनूह | उपसत्सु च ॥ 1 विश्वेवेद 2 – ख मासाद्यमानाम्-ख 5 2 धरस्य 2 ख 3 सुषसद -ख. 'एतदन्ता सप्तमी खण्डिका पठ्यते - ख. पु. 393 4 स्थाली-