पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं ३, सू ६ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रत्रे प्रथमः पटलः (भा) (सू) पूर्वमपि मैथुनप्रतिषेषो व्रतचारीत्येव स्यात् ॥ 1 यद्यस्तमिते व्रतमुपेयादाहवर्नायमुपतिष्ठने तद्यजुर्जपेत् ॥ ५ ॥ २६ ॥ ६९७ ॥ [व्रतोपायनस्वरूपादि] (भा) आहवनीयमुपतिष्ठन्नादित्यमभिसन्धाय जपेत् । तद्व्रतोपायनम् । तत्रानु”प्रवेशात् ।। (सू)

  • उभावग्नी उपस्तृणते देवता उपवसन्तु मे ।

अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् इति सायं परिस्तीर्यमाणेषु जपति ॥ ६ ॥ २७ ॥ ६९८ ।। [परिस्तरणे पक्षान्तरम्] 4 (भा) गार्हपत्याहवनीययोरेव वा परिस्तरणे । उपस्तीर्यः पूर्व- श्चाभिरपरश्चेति ।। 373 (वृ) पूर्वमपि स्यात् – एव कारकरणात् आरम्भप्रभृति मैथुन- प्रतिषेषः । मयि दक्षक्रतू इति वचन मैथुननिवृत्तिश्च व्रतप्रकार इति अपकृष्य व्याख्या 'तम् ॥ [ एवं विधाभिसन्धिजपसहकृतोपस्थाने मानम् ] आहवनीय - पायनम् – व्रतपा असि तच्छकेयमिति लिङ्गात् । तत्रानुप्रवेशात् – आदित्यस्य । अनिं वावादित्यस्सायं प्रविश- तीति लिात् । एतत्सर्वेषाम् || [जपस्य सन्नियोगशिष्टता] गार्हपत्या - नानिवृत्तिः – उभावमी इति । न त्वपरिस्तरणपक्षे ग्राम्यानुपवसामीति लिङ्गविरोधात् || 1 गृहमेश्रीयाद्यर्थं वचनम् (रु) 2 प्रवेशनात् ग 3 उभाविति लिङ्गात् ब्राह्मणोक्कामिद्वयपारस्तरणविषय एवाय मन्त्र इति केचित्, तद्युक्तम्, परिस्तीर्यमाण ष्वतिबहुवचनात्प्राधान्यान्वयादुभयाभिषानोपपत्तेश्च यथा बहुष्वागतेषु वसिष्ठवाम- देवावागताविति (रु). 4 परिस्तरणम् - घ ख्यानन्-घ. 5 ,