पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

284 श्रीरामानिचिद्वत्तिसहितधूर्तस्वामिभाष्यभूषिते [. ७. खं, सू१४ ( ख) मध्यमं परिधिमन्वारभ्य संप्रेष्यति स्वगा दैव्या होतृभ्यः स्वस्ति 'मानुषेभ्यश्शंयोर्नुहीति ॥ १० ॥३१॥ ५४५ ॥ (६) अनूच्यमाने शंयुवाक आहवनयेि परिधीन् । प्रहरति ॥११ ॥३२॥५४६ ॥ [सूत्रस्य प्रहरणकालमात्रपरत्वं फलं च] (भा) न परिधिप्रहरणार्थदशयुवाकः । अतो गार्हपत्येऽपि भवति । (सू) यं परिधिं पर्यधत्था इति मध्यमं यज्ञस्य पाथ उपसमितामितीतरौ ॥१२॥३३ ॥ ५४७ ॥ (व) ° उत्तरार्यस्याग्रमङ्गारेऽ‘पोहति ॥१३॥३४॥ ॥ ५४८ ॥ (घ) यजमानं प्रथतेति परिधीनभिमन्त्रय जुह्वा सुपभृतोऽग्रमवधाय सञ्स्रावभागा इति सञ्जष्ठा वेणाभिजुहोति ॥१४॥३५॥५४९॥ [परिधिप्रहरणानङ्गत्वतत्फलयोरुपपति] (हृ) न परिधि-वाक इति–अनूच्यमाने शयुवाके इति निर्दे शात् परिधिप्रहरणार्थता यद्यपि प्राप्ता , तथाऽपि प्रस्तर आहुतिः सूक्त- वाको याज्येतिवत् वचनाभावात् न परिधिप्रहरणर्थदशयुवाकः। अनूच्य- मान इति प्रहरणस्य कालमात्रम् ॥ अतो गार्हपत्येऽपि भवतीति—परिधिप्रहरणाभावेऽपि शेयु- वन्त गार्हपत्ये इत्यस्मिन् पक्षे ॥ 1 मी|–क ख युगपदितरयो प्रहरण समितमिति लिङ्गात् (). ३ उत्तरार्धस्या-ख. 4 उपगूहति (:.