पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

241 सं १, स् १२.] आपस्तम्बश्रेतसूत्रे तृतीयप्रश्ने प्रथम पटल (व) अपि वा "दाक्षिणार्धादवदाय यजमानभागमथ संभेदात् ॥ ११ ॥ ११ ॥ ४७० ॥ । [यजमानभगवदाने कालदेशौ मन्त्रावृत्तौ मतिभेदश्च] (भा) दक्षिणार्धादवदायेडा यजमानभागमवद्यति तत इडासभेदात् । द्रव्यैकत्वात्र पुनर्मन्त्र । यजमानभागव्यवायादावृत्तिमेके ॥ १७० ॥ (सू ) एवमुत्तरस्यावद्यति ।। १२॥ १२ ॥ ४७१ ॥ प्रथमा खण्डका ।। [अत्र सुभेदपदार्थ ॥ (यू) दक्षिणार्धादवदायेडांसंभेदात्-पूर्वावदानसञ्जदेशात् । मनावृत्तिपक्षाशयः] द्रव्यैकत्वान्न पुनर्मन्त्रः—इडारूपद्रव्यस्यैकत्वात् तदवदाना- र्थवान्मन्त्रस्य सकृत्प्रयोगः । एव मा भैरित्यस्यापि । यजमानभाग- व्यवायेऽपि सकृदेव मन्त्रो द्वितीये पक्षे । सपत्नीयादिव्यवायेऽपि पत्नी सयाजयोरुपरितनयोर्युतानुमश्रणबत् ॥ [मन्त्रवृत्तिपक्षाशयः परोक्तदृष्टान्तान्यथासिद्धिश्च] यजमान-श्चमेके-द्वितीयपक्षे यजमानभागव्यवायादाद्युतिः। पुरोऽनुवाक्यामनोतस्यावृतिर्भिन्नकालेष्विति (आप.परि.१-४३) वचनात्। • कृष्णग्रीवयोः सौम्यव्यवाये आवाहनावृत्तिवत् । उत्तमयो पत्नीसंयाजयो. हुतानुमन्त्रणस्यैकत्वेन पाठात् सकृत्प्रयोगः ।

==

= == == = = 1 दक्षिणार्धात्प्रथमामिडावदानमवदाय ततो यजमानभागमचयति । ततस्संभेदा द्वितीयमडावदानमित्यर्थ (रु) 2एवमनुना दृष्ट इत्यादिविधिना उत्तरस्य हविष पुरोडाशस्य सानाय्यस्य चावद्यति सर्वेभ्यो हविर्यं इत्यधिकारात् (रु) SROUBA VOL. I. 16