पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

239 , खं १, सू. ७] । आपस्तम्बश्रौतसूत्रे तृतीयेप्रश्ने प्रथम पटळ [प्राशित्रे साहाय्य वज्यम् ] (भा) "न सान्नाय्यात्प्राशित्रम् । न सर्वेभ्यो हविर्यं इतीडाया- मुक्तत्वात् ।। ४६० ॥ (ख) उपस्तीर्य नाभिघारयत्येतद्धा विपरीतम् । अपि वोपस्तृणात्यभि च धारयति ।। ४॥ ४ ॥ ४६१ ॥ (स्व) ४ अत्रैवास्य परिहरणप्राशनमेके समामनन्ति । ॥ ५ ॥ ५ ॥ ४६२ ॥ (ख) इडापात्रमुपस्तीर्य सर्वेभ्यो हविर्यं इडां समवद्यति । चतुरवत्तां* पञ्चवत्तां 5 वा ॥ ६ ॥ ॥ ६ ॥ ४६३ ।। Lवा शब्दार्थः अवत्तयोरत्र सर्वसाधारणोविकल्पः] (भा) पश्चावत्त । चतुरवतिनोऽपि ॥ ४६३ ॥ (ख) मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् दक्षिणार्धादसंभिन्दनवद्याभ्यकतोस्खाम् । इत्याने यस्य पुरोडाशस्य दक्षिणार्धात्प्रथममवदानमव- द्यति ॥७॥ ७ ॥ ४६४॥ [भाष्यस्थापिशब्दार्थपूरणम्] (हृ) पञ्चावत्तां चतुरवतिनोऽपि-तथा चतुरवत्ला पञ्चावति- नोऽपि ।। ( पुरोडाशस्येति शेष (मु रा) 2त्यभिघार-क. अन्यतरत्तत्र कर्तव्यमु- भय वेत्यर्थ (रु) 8 यदेडा पूर्वा यदा च प्राशित्र तयोरुभयोरपि कल्पया रवदानानन्तरमेव वा प्राशित्रस्य पारहरणप्राशने भवत इत्यर्थ (रु) 4: चतुरवत्ता पञ्चवक्ता वेत्यविशेषवचनेऽf प न पधावतिनश्चतुरवत्तमिष्यते तस्य पद्यावत्तं सर्वत्रेति नियमात् । द्विरभिधारयेत्पञ्चावत्तिन इति लिङ्गाच्च । विनिवेशकल्पो वा प्रागुक्तेन व्यवस्थानुरोधेनास्थेय (रु) 5 त-क त-क.