पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

210 श्रीरामाभिचिद्वत्तिसहितधूर्तस्वामिभाष्यभूषिते ( [खं १६, सु •. (सु) अनपव्याहरन्तः प्रचरन्ति ॥ १ ॥ ३७ ॥ ॥ ३९८॥ [अनपव्याहारविध्यर्थः तदधिकारिगणनाभेद , प्रचरणस्वरूपेs न्यपक्षः तद्दषणं च ] (भा) अनपढ्याहरन्त इत्यन्यवचनप्रतिषेघ ५ सयजमानानम् । केचिच्चतुर्णाम् । प्रचरणमवदानग्रहणादीज्यान्तम् । केचित्सर्वम् । तेषामिडायामनर्थक वाग्यमनविधानम् । [अषव्याहारनिषेधस्य यजमानाविषयत्वेहेतुः (छ) अनपच्या-मानानाम्— यजमानस्यापि प्रचरणकर्तृत्वात् । [चतुर्णामिति पक्षोपपत्तिः] कोचि’चतुर्णाम् -ऋत्विजाम् । नान्यदनीध्रः प्रत्याश्रावणा- दित्यादिषु ऋत्विजामेव त्रयाणा सकीर्तनात् ब्रह्मणोऽपि सर्वकर्मसु वाग्य मनादिकर्तुत्वात् चतुर्णामेव । ‘चत्वार ऋत्विज ’ इत्यत्र सवयाग्रहण बहुवचनचोदितासु चतुर्णामेव ग्रहण यथा स्यादित्युक्तत्वाच्च । [इज्यान्तमात्रस्य प्रचरणपदार्थत्वे हेतु '] प्रचरण-ज्यान्तम्-न कृत्स्त्रप्रयोग । वपया प्रचर्य पुरोडा- शेन प्रचरतीति दर्शनात् । [पक्षान्तरं तत्र दोषविवरण च] केचित्सर्वमिति--कृत्स्त्रप्रयोग इत्यर्थः । एतदूषणम् तेषामिडाया-विधानमिति–अनपढ्याहरन्त इत्यनेनैव सिद्धवान् । 1 मघादन्यस्य द्वचनमपव्याहार । तमवदानादि प्रदान न्त न प्रचरितार (रु) 2 न यजमानानाम्-घ - 8 चतुर्णामृत्विजाम्-घ 4 चतुर्णा मृत्विजामिति-ख ग.