पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १६, स् ५] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने पश्चम पटल 211 (ख) आश्रावयेष्यन् नान्यदाश्रावणात् ब्रूयात् आ श्राविते नान्यदानीध्रः प्रत्याश्रावणात् प्रत्या आचिते नान्यदध्वर्युर्यजेति वचनात् यजेत्युक्ते होता नान्यद्वषट्कारान् ॥ २॥ ३८ ॥ ३९९ ॥ [आश्रावयिष्यन् इत्यादि सूत्रारम्भफलम्] (भा) अपव्याहारे कृते यद्युक्त इति प्रायश्चित्त प्राप्तम् , पुनरारम्भ एतेषु कालेषु प्रायश्चित्तान्तरविधानार्थम् ॥ (ख) यद्यन्यङ्ग्यात्पुनरेवाश्रावयेत्।३॥३९।४०० ॥ (भा) सर्वमाश्रावणादि पुनः । (ख) व्याहृतीर्वा जपेत् ॥ ४ ॥ ४० ॥ ४०१॥ (भा) व्याहृतिजपो श्रेषकर्तु ॥ (ख) ऊर्वज्ञमासीनं होतारं वृणीतेऽग्निर्देवो होता देवान् यक्षाद्विद्वांश्चिकित्वान् मनुष्वद्भरतवदनुवद मुवदिति ‘यथाऽऽर्ययो यजमानः ॥५॥४१४०२॥ [स्त्रस्य नैमित्तिविधानपरत्वम् याज्यासग्रह] (ङ्) आश्रावयिष्यनित्यादि-आश्रावयिष्यन्नित्याद्यारम्भो यद्यन्य ङ्यादित्यादिनैमित्तिकविधानार्थम्। नान्यद्वषट्कारादिति-याज्यया सह । [पुनराश्रावणग्रहणफलम्] सर्वमाश्रावणादि पुनरिति-पुनराश्रावयेदित्याश्रावणग्रहण प्रद र्शनार्थम् । आश्रवणादिवषट्कारान्तस्य आश्रावणमात्रेण कार्यासिद्धेः ॥ व्याहृतिजपे कर्ता] व्याहतिजयो श्रेषकर्तुः--अपव्याहरणकर्तृ । 1 देनहोतृरूपेण स्वरूपेण च मनुषस्य हार्दैवेज्याप्रार्थन वरणम् (रु) 2 यस्य यजमानस्य थ प्रवर प्रवर काण्डे दर्शित तस्य तत्रोतनृषीन् अमुवदमुव दिति कीर्तयन् होतार वृणते यावन्तस्स्युरिति (१) - -- --


--- 1 4*