पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

208 श्रीरामान्निचिदृत्तसहितधूर्तस्वामिभाष्यभूषिते [ख १५, सू ४ (सू) ब्रह्मन् प्रवरायाश्रावयिष्यामीति ब्रह्मणमामन्त्रया- आव 'यो ‘श्रवय श्रावयोमाश्रावयेति वा श्राव यति ॥ ३ ॥ ३३ ।। ३९४ ॥ [आश्रावणादिप्रयोगप्रकारः मानं च (भा) आश्रावणादिषु प्रथमाद्वितीययोस्त्रिमात्रत्वम् । श्रावयेत्यत्रापि । त्रहि प्रेष्यादीनां व्याकरणासद्ध प्लुति ॥ (सू) अस्तु औषडित्याग्नीध्रोऽपरेणोत्करं दाक्षणामुख स्तिष्ठन् स्फ्यश् 'संमागध धारयन् प्रत्या श्रावयति ।। ४॥ ३४ ॥ ३९५ ॥ [प्रत्यश्रवण स्थितिः] (भा) इहाऽपि प्रत्याश्रावण दक्षिणामुखस्य ।। [लनेप्रमाणम्. (वृ) आश्र–श्रावयेत्यत्रापि ;- स्वरयो त्रिमात्रत्वम् । आच वहे आच वये पूर्वश्चेति भारद्वाजवचनात् , –-अस्य सूत्रस्यार्थः वहशब्दे परतः पूर्वस्याकारस्य प्लाति वयशब्दे परत पूर्वस्य श्राशब्दस्य प्रातिः पूर्वश्चेति प्रथमस्याकारस्योकारदेश्च प्लति ॥ [प्रत्याश्रावणे दक्षिणामुखत्वोपपत्तिः] ब्रूहि प्रे–श्रुतिः ;-ब्रूहिप्रेष्यश्रौषधैषडाचहनामादेरिति । इहापि-सुखस्येति ,–प्रवरायावस्थाने पूर्वोऽध्वर्युरपर आमीषु इति नियमात् दक्षिणेन मणिना दक्षिणमसमध्वयैरित्यादि होतु 1 अत्र तृतीयो निगदत्रयक्षरश्चतुर्थ प्रणवादि तेषु चाद्यथो । अनीश्रेषणे परस्य चेति । प्रथमद्वितीयावचौ प्लवेते नान्यत्र । तावेवोदाहृत्य अत्रैवय प्लुत इष्यते इति नियमात् । केचित्तु चतुर्थेऽपि प्रणवादुत्तरौ प्लावयन्ति प्रथम एव निगद 2 यामें श्रावयेति–ख प्रणवाधिक इति कृत्वा (रु) 8 चतुर्थेऽपि प्रणवादुत्तरौ प्लावयता पक्षमनूवाद रुद्रदत्त 4 समार्गीइमसनहनानि । तेषा स्फ्यस्य च धारण प्रवरादन्यत्रेति द्रष्टव्यम् प्रवरे तेषामध्वर्युणा घृतवत् । औषडित्यौकार प्लावयति ()