पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. २५, स २.] औपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्ने तुरंथ पटल 20 (ख) तृणमय्यन्तमादायोत्तरतः ४ प्रवरायावतिष्ठते पूर्वोऽध्वर्युरपर आग्नद्धः ।।१॥ ३१ ॥३९२ ।। [कइदमित्यादेर्विनियोगः, सूत्रार्थःआदने उपदेशपक्ष] अवस्थानदेशः, वरणे क्कचिद्विशेषश्च ] (भा) क इदमित्यवस्थानमन्त्र । इध्मसनहनानि स्फ्ये गृहत्वा वैघाश्च *तृण विगतान्त मध्यवर्ति तस्य ‘पंच्याविनः वेद्यां तृणमपि. सुजतीति लिङ्गात् । न मुच्यते वेद्य इत्युपदेश । वेद्य उत्तरतः । वरुणप्रघासेषु प्रतिप्रस्थातुर्न प्रवरः अथुणा वृतत्वात् । (सू) ध्मसन्नहनानाग्नीध्रोऽन्वारभ्य क इदमग्नीधै- विष्यति स इदमग्नीद्भविष्यतीति मन्त्रः संनमति ॥ २ ॥ ३२ ॥ ३९३ ॥ [अवस्थानमन्त्रताहेतुः] (७ ) क इदमित्यवस्थानमन्त्रः—तिष्ठामीति लिङ्गात् । इध्मसंनहनानि-तीति लिङ्गादिति –वेदिमध्यात् तृण मससृष्टमुपादाय वेद्यां तृणमपिसृजतीति प्रक्षेपविधानात् । न मुच्यते वेद्या इत्युपदेशः;~अपिसृजति हस्तविमोक- मात्रपरतयाप्युपपत्तेः वेद्यस्तृणमपादायेति संततस्यैवोपादनम्। [उत्तरत्वावधिर्वेदिरित्यत्र हेतु ] वेद्य उत्तरतः ; -प्रवरायावस्थानम् प्रकृतत्वात् न विहरमात्र स्योतरत । [वरुणप्रघासे विरोधे हेतु ] वरुण-वृतत्वात् –व्रियमाणस्य चैकत्वात् । 1 अव्यन्त-वेया अविगतमन्तं-वैद्यन्तस्य मूलमिति यावत् । वेद्या अवि गतान्त वा (रु). 2 प्रवरं वक्तुम् , तल्लिङ्गत्वान्मत्रस्य (रु) ४ यच्च तृणमप्य- स्तविग-घ. 4 प्रच्यावनं-घ 5 इद वाक्यम्-घ. पुस्तके न दृश्यते.