पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ९, सू ६.] आपस्तम्ब श्रौतसूत्रे द्वितीयप्रश्ने तृतीय पटल (भा) अग्रैर्मूलान्यभिच्छादयति ॥ ३ ॥ ९ ॥ ३३४ ॥ प्रागपवर्गेऽप्यर्मूलान्यभिच्छाद्यते ॥ धातौघातौ मन्त्रमावर्तयति ॥ ४ ॥ १० ॥ ३३५ ॥ प्रस्तरपाणिः ससृष्टान् परिधीन् परिदधाति गन्धर्वोऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागग्रावितरौ ।। ५ ।। ११ ।। ३३६ ॥ सप्सृष्टाः परस्परेण || 'आहवनीयमभ्यग्रं दक्षिणमवा मुत्तरम् ॥ ६॥ ॥ १२ ॥ ३३७ ॥ (भा) अभ्य 'ग्रमाहवनीयाभिमुखाग्रम्' । 'अवाग्र:- -यस्य नाहवनीया- भिमुखाग्रम् ॥ (भा) (सू) 181 (वृ) हवनीयं यावतीस्तरितु शक्यते तावती प्रचाराङ्गतया स्वकिर्तव्या- यावती यादृशी च दार्शिकी वेदिः तावती तादृशी च स्वीकर्तव्येत्यर्थः । तामपेक्ष्य अतिक्रमणश्रोण्यसादिव्यपदेशः || स्तृणाति ॥ [छादने विशेष ] प्रागप – छाद्यन्ते – अप्राणामधो मूलानि यथा भवन्ति तथा - 2 [संसर्गे विशेष:] सस्पृष्टाः परस्परेण – परिषयः । नान्योन्यस्योपरि ॥ ३०४ ॥ - 6 यस्य 1 आहवनीयं प्रत्यभिमुखाग्र दक्षिण परिदधाति । विपरीताप्रमुत्तरम् (रु) 3 अभ्यप्रआ-घ 'अवाङग्रम् ख. ग्रः –घ अभ्यस्याग्र 2 परिधेराहवनीयाभिमुखमग्र नास्ति सोऽपाग्र । उत्तर परिधिम् । उत्तरः परिधि- राहवनीयाभिमुखाग्रो यथा न स्यात्तथेत्यर्थ । (इत्यधिकं (मु रा.) दृश्यते नात्रकोशेषु.