पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ८, सू ६ ] आपस्तम्बश्रौतसूत्रे द्वितीयेप्रश्नें तृतीयः पटल (भा) (सू) प्रत्यञ्चमुद्दूढ प्राञ्चम् ॥ ७३ ॥ 2 विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तर मपादत्ते नोद्यौति' न प्रयौति न प्रतियौति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि ।। ५ ।।५ ।। ३३० ॥ (भा) कर्षन्निव – लिखन्निवाहवनीय प्रति यत आहवनीयस्ततो नयति नोद्यौति–नोत्क्षिपति । न प्रयौति - न पुरस्तात्सारयति । न प्रति यौति - न पश्चात् । न विक्षिपति- -न विचालयति । न प्रमार्ष्टि- न स्पृशत्यन्येन हस्तेन । न प्रतिमार्टि – अग्रादारभ्य | नानुमार्ष्टि- मूलादारभ्याऽऽप्रात् । (सू) अय प्राणश्चापानश्च यजमानमपिगच्छताम् यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामीति तस्मिन् पवित्रे 'अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति यजमानो ब्रह्मणे ब्रह्मा प्रस्तरं धारयति यजमानो वा ॥ ६ ॥ ६ ॥ ३३१ ॥ इति अष्टमीखण्डिका 179 [योजनविशेषहेतु ] प्रत्यञ्च – प्राश्चम् – उद्गढ प्रत्यञ्चमिति सौकर्यप्राप्तिदर्शनात् । कर्षन्निब–क्षिपति-ऊर्ध्वम् । न विक्षिपति – दारभ्य - मूलपर्यन्तम् । 1 स्तरमादत्ते ख 2 न च प्रयौति-न प्रकर्षण पुरस्ताद्धरति । च प्रतियौति - न प्रतीचीन हरति (रु) न प्रमार्ष्टि न तिर्यार्ष्टि सव्येन तत्सहकृतेन वा दक्षिणेन । 3 स्मिन् प्रस्तरे अपि-क 4 क्षिप्त्वा (रु) 12*