पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ३, सू १३ ] आपस्तम्ब श्रौतसूत्रे द्वितीय प्रश्ने प्रथम पटल 1 पक्षे । तन्मध्यपतितान्युदसनादीन्याग्नीघ्रम्तदङ्गत्वात् । यजमानद्वेष्यस्य ध्यानम् | नचाभि चारार्थम् ॥ २८१ ॥ (सू) शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुर स्तात्प्रत्यञ्चमुत्करे स्फ्य मुदस्यति द्वेष्यं मनसा ध्यायन् ।। १३ ।। ३२ ।। २८२ ।। [द्वेष्यनिर्णायकम् ] 163 (भा) पुरस्तादुत्करम्य प्रत्यञ्च प्रत्यगप्रमुदस्यति - परित्यजति । सर्वत्र तु पाप्मा द्वेष्य । व्यावृत्ति पाप्मना भ्रातृव्येण 4 गच्छतीति लिङ्गात् । [ आग्नीध्रस्य कर्तृत्वे हेतु.] - (वृ) तन्मध्य - श्रीघ्रस्तदङ्गत्वात् – प्रेषितकर्मगणमध्यपतितान्युद- सनसमार्गप्रहरणादीनि प्रेषितकर्माङ्गभूतान्यामीघ्र एव करोति । [द्वेष्येविशेषनिर्देशहेतु] यजमानद्वेष्यस्य ध्यानम् – ऋतसघस्थेत्याध्वर्यवेऽपि कर्मणि स्फ्यमुदस्यन्नित्यारभ्य शुचैवैनमर्पयतीति फलशामनात् । सर्वफलानां यजमानार्थत्वात् ॥ [अभिचारार्थत्वाभावोपपत्तिः ] न चाभिचारार्थम् – उदसनस्य नित्यत्वात् नाभिचारकामना । नित्ये फलसिद्धे द्वेष्यस्य ध्यानमङ्गम् ॥ २८१ ॥ 5 -- सर्वत्र – लिङ्गादिति – 'पाप्मना भ्रातृव्येणेति समानाधि- मन्त्रम्य नित्यसिद्धम्यापि पाप्मनो द्वेष्यत्वात् । नित्यप्रयोगार्थम् || करणस्य 1 तन्मध्यपतितान्यानाध्र-घ. तन्मध्यपतितो 2 दनान्याम्नीध्र-ग तन्मभ्य- 2 पूरणार्थ- ग 3 प्रत्यागमनिमुदस्यति (रु) 5 पाप्मनेत्यादि - प्रयोगार्थमित्यन्त घ - नुस्तके न दृश्यते 11* पतिता न्युदमनाबादी न्याग्नीध्र-क 4 व्या वृतमेव ख च