पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्नि चिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ३ सूं १३ नावृत्तेरन्याय्यत्वात् । जात्याभिधान ऊहस्य चाभावो माभूदार्षबाघ प्रकृताविति ।। २७९ ॥ (सू) अपि वा न संप्रैष 1 ब्रूयात् ॥ ११ ॥ ३० ॥ 162 (भा) (सू) ।। २८० ।। असप्रैषपक्षे ऽध्वर्युरेव करोति ॥ २८० ॥ प्रोक्षणीरभिपूर्योदश्चं स्फ्यमपोह्य दक्षिणेन स्फ्यम' संसृष्टा उपनीय स्फ्यस्य वर्त्मन् सादयत्य- तसधस्थति द्वेष्यं मनसा ध्यायन् ॥ ३१ ॥ २८१॥ [अभिपूरणलादनोक्तिफलम् उदसनादिकर्ता च] अभिपूरणसादने इध्मादिप्रोक्षणार्थे । तस्मान्नावभृथे अवेदि- (भा) (यू) फलाशासनार्थत्वेऽपि 5 मन्त्रस्य तद्वशेन प्रधानभूतहोमावृत्तेरन्याय्य त्वात् । तत , 2 [ऊहापत्तिपरिहार ] ऊहस्य चाभावः - प्रकृताविति – ऊहम्य चाभाव - - त्वात् ॥ २७९ ॥ [ अध्वर्योः कर्तृत्वे हेतु.] असंपैष - करोति – परप्रैषाभावात् । प्रोक्षणार्थे कर्तव्ये । [पक्षान्तरे फलम् ] अभिपूरण - न्नावभृते अवेदिपक्षे–वेदिपक्षे तु बहिनीहि- 1 तदा तु परानधिकारादाध्वर्यवाण्येव कर्माणि - (रु) पोहति । स्फ्यस्य वर्त्मन्निति वचनात् पाप्मापि शत्रु हिसकत्वात् पाप्मानमेवास्य भ्रातृव्यं इन्तीति घ्यायन्निति व्याख्यात प्राक् – (रु) 5 गुणवशेन-ट प्रकृति 2 स्फ्यमुदश्वं कर्षन- 3 4 " स्पृष्ट्वा - ख यजमानशत्रुम् । लिङ्गाच्च । मनसा