पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २५. सू, १३ ] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (सू) आग्नीध्रो हवी षि सुभृतानि करोति ।। ११ ।। १४ ।। २४४ ॥ [सुटृतकरणे विशेषः] (भा) स चार्थकर्म करोति ॥ (सू) 147 संब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्मा ध्यूहति ।। १२ ।। १५ ।। २४५ ॥ [अभिवासनस्वरूपादि तस्य ध्वर्यवत्वं च] (भा) अभिवासन – भस्माध्यूहनमुपरि पाकार्थम् । तमध्वर्युः, ताम- भिवासयन्निति लिङ्गात् ॥ २४५ ।। 2 (सू) 'अत्र वा वाच विसृजेत् ।। १३ ।। १६ ।। २४६ ॥ यामी प्रस्तथा श्रपयति यथा न क्षामस्स्यायत्ययो वा ॥ २१३ || [अर्थकर्मतोपपादनम्] स चार्थकर्म करोति – तूष्णीं सम्यक् श्रपणं करोति । हवींषीति बहुवचनादन्यत्रापि हविश्श्रपणे यदर्थकृत्यं तदामधि एव करोति यन्मन्त्रेण तदेवाध्वर्यु ॥ २४४ ॥ [आध्वर्यवत्वोपषत्ति] - तमध्वर्युः – लिङ्गात् इति – संवपन् वाच यच्छतीत्यध्वर्योर्वाग्य- तत्वात् तामभिवासयन् विसृजत इति तस्यैवाभिवासनं कुर्वतो विसर्ज- नोपदेशादाध्वर्यवमभिवासन नामीधकर्म अभिज्वलनदर्भभस्मनामेवाभि- वासनम् ॥ २४५ ॥ 1 अध्यूहति अध्वर्यु – अभिवासयतीत्यर्थ (रु). 2 इदं सूत्र क पुस्तके न दृश्यते I अस्मिंस्तु कल्पे तामभिवासयन्निति सन्नाभिवासनोत्तरकालो लक्षितो भवति । तेन अविदहन्तश्श्रपयतेति सप्रैषोऽप्यत्रोत्कृष्यते II (रु) 10*