पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने अष्टम पटल [खं २५, सूँ १०. (भा) ग्रहण प्रदर्शन मापस्तम्बस्य मतात् । मीमांसकाना 2 द्विबहूनां

3 8 पुरोडाशानाम् | परितपन - समन्ततस्तपनम् ॥ २४१ ॥ (सू) अभिस्ते तनुवं मातिधागिति द रभिज्वल- यति ज्वालैर्वा ॥ ९ ॥ १२ ॥ २४२ ।। [ अभिज्वलनमस्पर्शे ] 5 6 अस्पृशद्भिरभिज्वलयति उपरि ज्वलयति ॥ २४२ ॥ ' अविदहन्तश्श्रपयतेति वाचं विसृजते ।। १० ।। ।। १३ ।। २४३ ॥ (भा) (सू) [बहुवचनप्रयोगविषय ] (भा) अविदहन्त इत्यामी बहुवचनम् || (वृ) पुरोडाशग्रहण प्रदर्शनार्थम् । अतस्सर्वेषां पर्यमिकरणम् || [मीमांसकाशयः] मीमांसकानां -शानाम् – एकवचनमात्रा विवक्षाया द्विबहूनां पुरोडाशानां पर्यमिकरणम् । प्रकृत्यर्थाविवक्षाकारणाभावात् । अतो न दोहयोः ॥ २४१ ॥ [अस्पृशद्भिः इति विशेषण फलोक्ति ] अस्पृशद्धि - ज्वलयति — अभिस्ते तनुवं मातिघागित्याहान- तिदाहाय इति श्रुते. ॥ २४२ ॥ [बहुवचनापपात्त.] अविदहन्त इत्यानीधे बहुवचनम् – पूजार्थम् । पूजितो- 1 मापस्तम्बस्य मीमासकाना-क * 2 (३ १-१५ शाबरभा) बहूना-ग 8 पुरोडाशानामेव-क 6 ज्वालै – ज्वलद्भिस्तृणादिभि (रु) 4 अस्पृशद्भि अभिज्वलयति दर्भों उपरि ज्वलयति (रु). 8 तामभिवासयन् विसृजत इनि प्रगुतस्य वाग्विसर्जनस्यायं काल प्रदर्श्यते । तामभिवासयन् इति लक्षणार्थे । भस्मनाभि- वासनात्पूर्वकालस्य लक्षणेत्युक्त भवति । सप्रैषोऽयमानीघ्रं प्रत्यविवक्षितबहुवचन- स्तस्यैवोत्तरत्र श्रपणविधानात् (रु) क्षायाम्-क