पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २०, सू१ ] श्रीरामाग्निचिद्वृत्तिसहितघूर्तस्वामिभाष्यभूषिते (सू) (सू) (सू) या यजमानस्य पत्नी साऽभिद्रुत्यावहन्ति || यो वा कश्चिद विद्यमानायाम् ।। २०४ ॥ इति विंशी खण्डिका देवेभ्यश्शुन्धध्वं देवेभ्यश्शुन्ध्यध्वं देवेभ्य- शशुम्भध्वमिति सुफलीकृतान् करोति तूष्णीं वा ॥ ॥ १ ॥ २२ ॥ २०५॥ [मन्त्रभेदेकर्मैक्यहेतुः] (भा ) त्रीन् मन्त्रानुक्ता फलीकरण 2 वचनादेकं कर्म ॥ २०५ 1 [एककर्मतोपपत्तिः] · चनादे कमिति (वृ) त्रीन्मन्त्रानु त्वात् वचनादेक कर्म बहुमत्रमिति । - 129 त्रिरभ्यस्तफलीकरणकर्म- 1 अविद्यमानाया – अनालम्भुकत्वादिनानिमित्तेन असान्नहिताया अभाव च तस्या इत्यर्थोऽविशेषात्, वक्ष्यति च पत्नयभावे तेज आदि लुप्यते इति । ननु 'पत्नीवदस्याग्निहोत्र भवति । युक्ता मे यज्ञमन्वासाता' इत्यादिना कर्मण पत्नीवत्त्ववचनात् तदभाव कमैव न संवर्तेत ? मैवम्, कर्म न सवर्तेतानङ्गत्वे, अङ्गत्वे तु सवृत्त स्यात् कुत ? अस्याग्निहोत्र मे यज्ञमिति यजमानस्यैव स्वामित्वज्ञानाच्च न पत्नया । तथा वाहियवपश्वाज्यपय कपाल- पत्नीसंबन्धानीति तस्या प्रसिद्धाङ्गसमभिव्याहाराच्च । तथा कर्मचोदना अपि यजमानमेवाधिकुर्वन्ति न पत्नाम् । तस्मादपत्नी कोऽप्यग्निमा हरेदिति बहुचब्राह्मणम् । पत्नयभावेऽप्यग्निहोत्र वदद्भि कल्पान्तरकारैरुद्घाटित चैतत् भरद्वाजजैमिन्याश्व- लायनै । तथा आचारोऽग्यत्र दृष्ट शिष्टतमाना पूर्वेषा कण्वविभण्डकभीष्मादीनाम् भगवतश्च दाशरथे । किञ्च सहाधिकारेऽपि पत्नया यजमानसाम्य नास्त्येव । यथोक्त मीमासकै (६-१-२४), –यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात्' इति । तस्मात्सिद्धमभावेऽपि पत्नया न कर्मणो निवृत्तिरिति (रु) 2 णवचनादेकमिति - ञ, कर्मेति पदं व्याख्यायुक्तेषु मूलपाठेषु न क्वापि SROUTHĀ VOLI