पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने षष्ट पटल [ स्वं २०, सू ११ 1 अद्भिः कपाल ५ 'सस्प प्रज्ञातं निधायाप उपस्पृश्य वायव विविनक्तिति विविच्य देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णात्विति पात्र्यां तण्डुलान् प्रस्कन्दयित्वा अदब्धेन वश्चक्षुषाऽव- पश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य 2 त्रिष्फलीकर्तवा इति संप्रेष्यति ॥ ११ ॥ २० ॥ २०३ ।। [ उपस्पर्शन श्रेषपरिहारः] (भा) अपामुपस्पर्शन विधानात्तम्य श्रे (तद्भे) षे 'यजुर्भेषविहित प्रायश्चित्त भवति । विविनक्ति -- सर्वानवहत्य परापूय सर्वेषा प्रस्कन्दन शूर्पात् ॥ २०३ ॥ [भाष्योक्तप्रायश्चित्तलाभः व्यवस्थाच] - (वॄ) अपामुप – तं भवति – रक्षसा भागोऽसीति तु' रक्षसामुप- कारकत्वाद्रौद्रराक्षसत्युपस्पर्शने प्राप्ते अप उपस्पृश्येति पुनर्वचनात् श्रौत - प्रायश्चित्त भवति । पारिभाषिक 'स्याकरणे न यजुर्भेषप्रायश्चित्तम् । तस्य श्रौतस्मार्तसाघारण्यात् सामान्यविहित सर्वप्रायश्चित्तमेव । प्रक- रणविहिता 'करणे ह्यन्तरितादि प्रायश्चित्त भवति । 1 तुषोपवपनस्य राक्षसलादेवसिद्धेऽपामुपस्पर्शनवचन क्रमार्थम् । तथा यदेव रक्षसामुपकारकं तदेव राक्षस न तु रक्षस्सबन्धमात्रादिति ज्ञापनार्थ च । अत परापवनादौ न भवति । 2 फलीकरण त्रि कर्तव्यमित्यर्थ (रु) 3 नाभावात् क 4 यजुर्वेद (रामा) 8 स्याकरणे तस्या इति. पाठ तु शब्द ग पुस्तके एव दृश्यत ग व्यतिरिक्तसर्वकोशेषु पाठ 7 हे यदृक्त इत्यादि भवति ( मु रा. ) 8 यन्तरित्यादि ? भवति क घ, अय पाठ (मु रा.) कुण्डलित