पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100 आपस्तम्बश्रौतसूत्रे प्रथमप्र ने तुरीय पटल [खं १४, सू १७ (भा) अन्वाषानादि पूर्वेचुश्श्वोभूते इध्माबर्हिर्वेदिश्च । उपदेशश्च' पूर्वेद्यु- रिघ्मा बर्हिः करोतीत्यविशेषवचनात् पुरा बर्हिष आहर्तोरिति लिङ्गाच एतान्यपि लभ्यन्ते पूर्वेधु । पूर्वेयुर्वेदिकरणपक्षे न सादनप्रोक्षणे ; स्फ्यवेदयोः पाठक्रमबाघात् ॥ १६ ॥ (सू) 2 सद्यो वा सद्यस्कालायां सर्वं क्रियते ॥१४३ ॥ ॥ इति चतुर्दशी खण्डिका ॥ चतुर्थ पटल | [सद्यस्कालपदार्थः कृत्यव्यवस्था च] (भा) : सद्यस्काला - अपर्यावर्त आदित्ये यस्यां पर्वकाल. सद्य 3 - [श्वोभूतेकृत्यक्रमः ] (बृ) अन्वाधानादीनि वेंदिश्च ——श्वोभूते पाणिप्रक्षालनात्पूर्व इमा बर्हिर्वेदान् कृत्वा पाणिप्रक्षालनादि आप्यलेप निनीय वेदिकरणम् ।। [बाधहेतुः] उपदेशस्तु–क्रमबाधादिति- पात्रासादनप्रोक्षणयोरुत्तरेघु पाठात् || सद्यस्काला- अपर्या- धुर्वा इति – अमयन्वाधानादीनि [विकल्पविषयः] क्रियन्त इति शेष. । अतोऽन्वाघानादेरेव कालविकल्प. नेज्याया. ॥ [सद्यस्कालत्वे विषयव्यवस्था] प्रमादादौपवसथ्येऽतिक्रान्ते प्रधानभूतयागकालानतिपत्तौ तस्मि- नेवान्वाधानादीनि क्रियन्त एवाविरोधात् । अमावास्यायां तु दध्यनिवृत्तेः 1 शस्तु क 2 आनन्तर्यादत्र पौर्णमास्यामित्येव सबध्यते एकवचनात् भरद्वाजादिभिव्यक्तमुक्तेश्च । मद्यस्कालानुवादेन शाखान्तरीय सद्यस्कालविधिस्सूचित । संघ समानेऽहनि प्रधानस्य काले यजनीयेऽहनि सर्वमनधन्वाधानादिक्रियते न किंचिदपिपूर्वे (रु) 3 केचित्तु पूर्वा पूर्यमाणचन्द्रा प्रतिपद सद्यस्कालेत्याचक्षते तत्र मृग्यं प्रमाणम् (रु)