पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १४, सू १६] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते ' अग्रथन्वाधानं ' वत्सापाकरणमि'ध्माबाईवेंदो वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा श्वोभूते आप्य- लेपं निनीयोत्तरं परिगृह्णीयात्परिस्तरणं च पूर्वेधुरमावास्यायां पौर्णमास्यां त्वन्वाधानपरि- स्तरणोपवासाः । १६ ।। ४१ ।। १४२ ।। 5 7 99 [वेद्यादिषु कालक्रमव्यवस्था] (भा) वेदि. परिस्तरण च पूर्वस्मिन्नहनि अमावास्यायाम् । वेदि- सस्कारांश्च प्रागुत्तरात्परिग्राहात् ' आप्यलेप निनीयोत्तरपरिग्रहणम् 8 (वृ) वेदिः परिस्तरणं च पूर्वेधुरमावास्यायामिति – वेदिः परि- स्तरणं च पूर्वेधुरिति सूत्रान्वय । वेदिसंस्कारक्ष प्रागुत्तरात्परि- ग्राहात् कृत्वेति – वेदो वेदिरित्युक्तस्य वेदिकरणस्यावधिनिर्देशः ॥ आप्यलेपं ग्रहणमिति - न्यायप्राप्तानुवाद ॥ . 1 एवं तावद्यथाब्राह्मणमुपवासप्रकार उक्त तत्रैवेदान शाखान्तरीय विधिं दर्श- यतीत्यवतारयति (रु) 2 वत्सापाकरणशब्देनात्र सर्वपूर्वोकदोह तन्त्रलक्षणा, 3 बर्हि प्राथम्येऽपीघ्मशब्दस्याजाद्य इन्तत्वात्पूर्वनिपात वेदानन्तरं वेदिकर्म तच्चोत्तरप- रिमाहात्कृत्वा विरम्य शेषं श्वोभूते आप्यलेपनिनयनानन्तरं कुर्यात् । तत उत्तर- काले परिस्तरणं चाते। पौर्णमास्या त्वन्वाधान दित्रयमेव पूर्वेयु | सर्वमन्यदिध्माबर्हि- रायुत्तरेयु (रु) 5 परिग्राहं परिगृ-क ७ ग्राहूं परि-ज. 7 'अत्र 'एतौ कल्पौ किमिति वैकल्पिकौ व्याख्यायेते? विषयव्यवस्थयेमावेव नित्या भवितुं युक्त विक ललिङ्गाभावात्' इति आशङ्कप 'पूर्वत्र वेदेरनुतत्वात् पुरा बर्हिष आहर्तोरिति लिङ्ग- विरोधात् मन्त्रब्राह्मणयो अनन्तरमानातकमाया वेदेरमावास्याया प्रतिकर्षविरोधात् अविशेषश्रुतयोरिध्माबर्हिषो पौर्णमास्यां उत्तरेयुरुत्कर्षविरोधाच कल्पान्तरकृति- नियमविकल्पाभ्या चतुर्णामपि कल्पानामुपन्यासाञ्च यथोक्तव्याख्या साधीयसी' प्रहात् कृत्वा आप्य-ग 9 ग्राह - ख. घ. परिप्रहादि. -ग.. 8 इत्याह रुद्रदत्त ,