पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 आपस्तम्बश्रौतसूत्रे प्रथमप्र ने तृतीय पटल [खं ९, सू ३ (भा) एतद्वां ततौ देवदत्तयज्ञदत्तौ ये च युवामनु | एव पितामह - प्रपितामहावपि ॥ १ ॥ 1 (सू) नानामगृहीतं गच्छति । यदि बन्धू न वि- द्यात्स्वधा पितृभ्यः पृथिविषद्भय इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भय इति द्विती- यम् । स्वधापितृभ्यो दिविषद्भय इति तृतीयम् । यदि ' द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौद्राबुप- लक्षयेत् ॥ २ ॥ १५ ॥ ८२ ॥ 2 यदि जीवपिता दद्यादाहोमात्कृत्वा विर- मेत् ।। ३ ।। १६ ।। ८३ ॥ (सू) 3 (वृ) दानम् । प्रभृतीनिति द्वितीया तत्सबन्धिपिण्डदानाभिप्रायेण । अथवा त्रिषु पिण्डेषु प्रपितामहप्रभृती नन्वाचष्ट इति ॥ यदिद्विपितत्यादम्सगतिः एतद्वां महावपीति- पिण्डदानमन्त्रप्रमनापकृष्य "द्विपितुरुप- लक्षणप्रकार उपदिश्यते ॥ नामग्रहणनियम | नानामगृहीतं गच्छतीति – पित्रादिनाम ग्रहणरहितारिण्ड" दाने तत्पिण्डदानं पितॄन प्रामोतीति ॥ 1 बन्धु न विद्यात् ऋ ग. मु बन्धुनामशब्द पर्याया अथवा बन्धु नामतो न जानीयादित्यर्थ रु तेषामन्यतमो यस्य ही (रु) ९ पितास्यान्नद - क. कृतेतत्पि-झ कृततद्दा घ 4 पितृशदनात्र पितामहादीनामपि ग्रहणम् । क्षेत्रांदे सद्विपिता वीसाववनात् न्याया 1 नन्वा आचष्ट 2 - झ. "द्विपित्रप-झ. 8 दाने