पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ९, सू १] श्रीरामाग्निचिद्वृत्तिसहिततस्व मिभाष्यभूषिते [ अजीवपितृकस्यप्राचीनावीतं तवध्यादिच] (भा) अत ऊर्ध्वं प्राचीनावीती यजमानः । प्राचीनावीत वचन श्रौतप्रायश्चित्तार्थम् । जीवन्त पितर इति विग्रहात् जीवपितामहो जीवप्रपितामहोडापे होमान्तम् । ३ प्रपितामहप्रभृतीनपि दक्षि- णापवर्गान् । अञ्जलयोऽपि प्रपितामहप्रभृति दक्षिणापवर्गा । 3 (वृ) दास्यन् ज्ञातिरूपेण पिण्डेष्वसुरप्रणोदनमर्थयते । " अग्निमित्यग्नेः पिण्डदानार्थत्वमेव ॥ [पुन. प्राचीनावीतविधिफलम् ] अत ऊर्ध्वम् – चित्तार्थम् इति -प्राचीनावीतिना प्रसव्य- मिति परिभाषासिद्धेऽपि प्राचीनावीते पुनर्वचन तद्भेषे यजुर्वेषप्रायश्चि तार्थम् । सा हि परिभाषा श्रौतस्मार्तसाघारणी तद्वेषे सर्वप्रायश्चित्तमेव स्यादिति' पुनरुपदेश || आहोमात्कृत्वा विरमेदित्येतद्धो माङ्गभूतमेक्षणाधानान्त कर्तव्य नास्मात्मागित्येतद्दर्शयितु जीवपितेत्याद्याकृप्य व्याचष्टे,-- [होमान्तत्वेहेतु.] जीवन्तः पित- होमान्तम् इति - मनुष्याः पितरोऽनुप्रपिपते । त्रिर्निद्धातीति यजमान पितृपितामहप्रपिता महाना पिण्डनिषा नात्पिण्ड- त्रयनिधानात्मकस्यै कशास्त्रार्थत्वात्र या गामन्यतमे जीवति पिण्डत्रयनिधा- नानुपपत्तेर्होमान्तमेव ॥ 67 [विशेषविचरणम् ] 8 'अत्र पितामहादूर्ध्व त्रयाणा पिण्ड- प्रपितामहप्र-पवर्गाः 1 ग्रहणं - ग 2 पिहोमान्तमेव - क 3 प्रपितामहाद्यपि 5 अग्निरित्य-झ 6 स्यादितिइत्येतदन्तमेव दृश्यते-झ तस्वसुरप 2 - झ कस्यैव-घ 8 तत्र - मु. रा - 4 पिण्डादि- 7 नात्म 5*