पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20. आरस्तम्बश्रौतसूत्र प्रयमप्रने प्रथम पटल [म्ब १, सू. ७ > 6 8 (भा) ततो विहरण जप समिन्धनमिति क्रम प्रथमे । 2 अन्येषु हुत्वाऽमिहोत्र अमुना यक्ष्ये इत्युक्त्वा कामा वपनम् । 'विद्युदसि ततो विहरणादि । [सङ्कल्पप्राक्तफलम् यदि त्वसकल्पिते ऋतौ "विद्युदसिकामो वा' क्रियेत न ज्ञायत कम्य क्रतोरारम्भ इति । उपदेशो वपन विद्युदमि ऋतुसङ्कल्प. कामो : विहरणमिति ॥

(सू) "संनयतः पलाशशाखां शमीशाखां वाऽऽहरति बहुपर्णा बहुशाखामप्रतिशुष्काग्रामसुषिराम् ॥१.१.७॥

सान्नाय्यशब्दार्थ.] (भा) यम्मात्पशुभिरोषधीभ्य इन्द्रस्येद्रिय सनीतमात्मनि तम्माधि च पयश्च मान्नाय्यम् ।। यत्समनयन् नत्सान्नाय्यस्य सान्नाय्यत्वम्' इति । तेन यो यजते स सन्नयन्नित्युच्यते । तम्य सन्नयतः । पलाशम्य प्रयोगारम्भस्सङ्कल्प। प्र (५) ततो णम्--यक्ष्यमाण इति प्रयोगारम्भात्पूर्वत्वमवगम्यते । अत. सकल्पात्मागेव युक्तम् , सकल्पम्य प्रयोग गरम्भरूपत्वादिति ॥ ६ ॥ सानाय्यनिर्वचनाकर यस्मात्पशुभिरो-य्यत्वम्-इन्द्रस्य वृत्र जघ्रष इत्यादि . अन्येषु तु हु-झ 1 विहरण जप -क ख गाईपन्यात् निगग्निमुहर लम्माननीय पणाय दक्षिणानस्तदायतने निधानं विहरणम् । (श्रा १. न ) 'कम अन्य। ग अ. क्रम प्रथमोऽन्येषु -ख तना विद्युमि-ख गव यदिह्मनकरियत ख ग अ. । विद्युठाति-पत्र. ग. विद्यु-का-स. 7 वा यजमाने प्रथममुकत्वास्कि -अ. विहरणम प्र. मानाये न मदार्शिके दधिषयसी । ताभ्या प्रवृत्तेज्य सन्नयन्नित्युच्यते (1) 10 दाधरयसांस्सामा पा- ख्या-क. ३ 8