पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 5 ख १, सू ६] श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 19 (भा) पूर्णमासावारप्स्ये ताभ्या यावज्जीव यक्ष्ये त्रिंशत वा वर्षाणि 1 जीर्णो वा विरमण करिष्ये इत्यतावदुक्त्वा हुते चतु)तरि - परित्यक्ते चामौ दर्शपूर्णमासाभ्यां यक्ष्ये स्वर्ग लोकमवाप्नवा नीत्येवमादय कामा ॥ [वपनकाल.] पौर्णमास्यादौ वपनम् ॥ [प्रथमद्वितीयादि प्रयोगभेदेन तद्विशेषः] ततो विद्युदसत्यित्राम्नानात् ॥ (वृ) नात्र काम. फलनिर्देश । ताभ्या-करिष्ये -- एतावदुभयत्र साधारणम् ॥ इत्येताव-कामाः-पौर्णमासीप्रयोगादौ सारम्वतहोमयो' पुर- [संकल्प वैलक्षण्यं प्रयोजन च स्तान्नित्याधिकार सकल्प्य प्रयोगादौ कामसकल्पः । तदा'कामा धि- कार प्रसङ्गेन नित्याधिकारस्यापि सिद्धि । [वपनस्य फल सकृत्त्वं च] पौर्ण-नम् -. 10 वपनस्यापूर्वाश्रयपुरुषयोग्यता 1 पादनेन पुरुष सस्कारत्वाद्दर्शपूर्णमासाभ्यामेकापूर्वसिद्धेः तद्योग्यता पौर्णमास्यादौ 13 सकृत्कृतेनैव सिद्धति नोभयत्र वपनम् । अत एव 'अप्यल्पशो लोमानि वापयते' इति प्रतिपर्व वपन वाजसनेयिमतेन विकल्पेनोपदिष्टम् ।। [वपनाध्य विद्युदसि] ततो विद्यु-नानात्-पर्वणि च केशश्मश्रु वापयत इत्युक्ता उपस्पर्शनानानात् वपनादूर्ध्व विद्युदसीत्युपस्पर्शनम् ।। 1 जीर्णोविर-ख 2 तारत्यक्ते- 3 नीत्यादय -झ ञ 8 इतिसाधारणम्-घ. 7काम्याधिकार-क 8धिकार प्रयोगप्र-घ प्रसङ्गे-क पूर्वाश्रय-क 11 पानद्वारेण पुरुष-घ नैव-ख. ग घ 2* 11 ' 4 त्यत्राना- नानात्-क त्याम्नानात् ख 5 नात्र फलान-झ 10 पर्णिमास्या 13 सस्कृत 12 सस्कारकत्वा क