पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया पृष्ठसंख्या 493 ( वृ) याजमानत्वे हेतुः, आर्षेयविक्परिग्रहविधिः (भा) ब्रह्मौदनसंप्रदानभूता ऋत्विजः, संकर्षणकालः कर्ता च कदाचिद्धोतुर्न प्रदीयते, उद्गातुः प्राशनसद्भावपक्षाशय. 494 494 पञ्चमी खण्डिका (भा) संकर्षणादिपदार्थः, समिधामाधाने कर्ता अथशब्दफलं च 495 (बृ) संकर्षण समिदाधानं च न याजमानम् 495 षष्ठी खण्डिका (भा) वत्सतरीदानसंप्रदानम् (भा) समिधां नियमः, वरदाने मतिभेदः (वृ) अध्वर्योस्संप्रदानताहेतुः "" उपदेशपक्षाशय. ( भ्र) समिधामाधाने पूर्वाङ्गम्, सूत्रफलं उपदेशपक्षश्च CXV11 ( वृ) वरदानान्तं कृत्वा समिध आदधातीति भाष्याशयः (भा) सद्यस्कालाधानपरं सूत्रमिति पक्षः (वृ ब्रह्मौदनाङ्गत्वहेतूपपत्तिः J 39 22 ११ भाष्यदर्शितनियम विवरणम्, सर्वत्र समानवरदानपक्षे युक्तिः एकीकरणादिवरदानान्तताहेतु 498 " समिदाधानेनैवाधानसिद्धि, उपदेशमतेन सद्यस्कालार्थत्व- वचनोपपत्तिः (भा) आधेयास्त्वेवेति सूत्रं आपदि प्रायश्चित्ताधानपरमिति पक्षो- 500 रण्यम् (वृ) अमावास्याधाने विशेषाः, पौर्णमास्याधाने विशेषः 496 497 497 यदात्वित्यादिभाष्याक्षरार्थः व्रतस्य सर्वकल्पसाधारण्यो- १" पपत्तिः (भा) (अनुगतिनिषेधे) अग्निविशेषविवक्षा (वृ) अनुगतिनिषेधस्याशयः " 499 "" पपत्तिः एकाहपदन नक्षत्रस्यापि बोधनम् "> कदाचिदमावास्यायामप्याधानम्, व्रतस्य सर्वकल्पसाधा- 501 " " " 502 ""