पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठसंख्या 184 181 485 186 (वृ) सभ्यावसथ्यपदव्युत्पत्तिः क्षेत्रपरिमाणादिनिरूपणस्थलं च अन्तरालविषयशुल्बाविरोधादिपरिहारः भाष्याशयः वैखान- 185 " सक्राशयश्च सन्निधिमात्ररूपकर्तृतोपपत्ति अध्वर्वन्चारम्भस्य व्यवहित 486 कर्तृत्वरूपता (भा) औपासनाग्नः परिग्रहे कृत्स्नैकदेशपक्षगुणदोषौ उपदेशपक्षश्च 186 (वृ) औपासनहोमादि अनिवृत्तिप्रतिसंबन्धि 486 " 9 अग्निप्रतिनिधिनिषेधकं मानम दृष्टान्ते प्रकृतार्थसाजात्यम्, 487 श्राद्धहोमे नैवमनुपपत्तिः श्राद्धे भोजनपिण्डदानयोरपि प्राधान्य वैश्वदेवे विशेष. 187 कषांचिल्लोपश्च उपदेशपक्षे स्थालीपाकानिवृत्तिः 188 सर्वश औपासनाधाने आपासनाभाव च कर्तव्यम् 488 असर्वाधानेऽप्यौपासनादि निवृत्तिरुपदेशपक्षे, सर्वाधानऽपि - 188 कर्तव्यानां प्रमाणम् औपासनाभाव ब्राह्मौदनिकाग्निसिद्धिः तुरीया खण्डिका विषया (भा) दक्षिणानचायतनम् ( वृ) वितृतीयदेशविवरणेन भाष्यस्यार्थ अगारचतुष्टये मानम् (भा) दम्पत्यांराधानकाले वेषः " 22 " 23 CAVI " , "> नामधेयताफलम् समिद्वर्जमित्यस्य भाव, अकर्मनामतापक्षः " (भा) ब्रह्मौदनादुद्वास्य होमे अभिमन्त्रण च विशेषः (वृ) होमेऽपरो विशेषः अभिमन्त्रणपक्ष विशेषः 77 (भा) व्युद्धरणकर्ता, आर्षेयपदार्थः . (भा) (ब्राह्मौदनिकनिर्वापार्थ) चर्मणि विशेष. ब्रह्मौदनपदकर्म 4)() नामतातदन्यत्वपक्षौ ( वृ) चर्मणि विशेषग्राहकम्, ब्रह्मादनशब्द प्रवृत्तिनिमित्तम् कर्म- 400 488 191 192 192 492 493