पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५ आचमनविधिः] उज्वलोपेते प्रथम प्रश्नः । शक्तिविषये न मुहूर्तमप्यप्रयतः स्यात् ॥ ८॥ शक्ती सत्या मुहूर्तमप्यप्रयतो न स्यात् । आचमनयोग्यजलं दृष्ट्वैव भूत्र पुरीषादिकं कुर्यात् यदि तावन्तं कालं(१) वेगं धारयितुं शक्नुयात् इति॥८॥ नग्नो वा ॥९॥ न मुहूर्तमपि स्यादिति सम्बध्यते, शक्तिविषय इति च । बगहा- दिना कौपीनाच्छादनाशक्तौ न दोषः ॥ ९ ॥ नाप्सु सतः प्रथम विद्यते ॥ १० ॥ येन प्रयतो भवति तत्प्रयमणमाचमनम् । करणे व्युट । तदप्सु सलो वर्त मानस्य न भवति । जलमध्ये आसीनोऽपि नाचामेत् ॥ १०॥ उत्तीर्य त्वाचामेत् ॥ ११ ॥ तीर उत्तीर्याचामेत् न जल इति । अयमों न विधेयः। पूर्वेण गतत्वात् । तस्मादयमर्थ:-यदा नदीमुत्तरति नावा प्रकारान्तरेण वा तदा तामु. तीर्य तीरान्तरं गतः प्रयतोऽण्याचामेत् । नद्यादेहत्तरणमाचमनस्य नि. मित्तमिति । (२)तुरप्यर्थः ॥ ११ ॥ नाऽप्रोक्षितमिन्धनमानावादध्यात् ॥ १२ ॥ श्रोते स्माते लोकिके वाऽग्नौ अप्रोक्षितमिन्धनं नाऽऽध्यात् न प्रक्षिपेत् । केचिल्लौकिके नेच्छन्ति ॥ १ ॥ मूढस्वस्तरे चासंस्पृशन्नन्यानप्रयतान्प्रयतो मन्येता१३॥ (३)पतितचण्डाल सूतिकादेयाशवस्पृष्ठितत्स्पृष्ट युपस्पर्शने सचेल' मिति गौतम । (४)तस्मिन्विषय इदमुच्यते आसनतया शयनतया वा सुष्ट्वास्तीर्णः पलालादिसातः स्वस्तर । पृषोदरादिषु दर्शनाद्रूपसि. द्धिः । यत्राति लक्षणतया पलालादेर्मूलाविभागो न शायते स मूढः । मूढचासौ स्वस्तरश्च मूढस्वस्वर तस्मिन् पतितादिश्वप्रयते. ध्वासीनेषु यः कश्चित्प्रथत उपविशेत् न च तान् संस्पृशेत् । तदा स १ तावन्तं कालं इति नास्तिक पु २ तुशब्दोऽप्यथै इति. क. पु ३ गौ घ. १४ ३०. उदक्या रजस्वला ४ तत्रेदमुच्यते इति ग. पु. पाठस्समीचीनः ।