पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्पधर्मसूत्र [ (प.५.)क. १५. प्रयतो मन्यत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैच मन्येन । नवविध विषये तस्वृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥ तथा तृणकाष्टेषु निखातेषु ॥ १४ ॥ तृकाष्ठेचपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥ प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥ शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि वालसः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥ शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥ शुना उपहृतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्ट तथापि सचेलोऽवगाहेत भूमिगतास्वपस्सु स्नायात नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्राय- श्चित्तम । तत्र वसिष्ठः(१) ब्राह्मणस्तु शुना इष्टो नदी गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा धृत प्राश्य विशुधति।" अङ्गिराः-- (२) ब्रह्मचारी शुना दष्टविराणैव शुद्ध्यति ! गृहस्थस्तु द्विरात्रेण ह्येकाहेनाग्निहोत्रवान् ॥ नारूर्व तु दष्टस्य तदेव द्विगुणं भवेत् । तदेव त्रिगुणं वक्त्रे मूनि चेत्स्याच्चतुर्गुणम् ॥ क्षत्रविद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् । द्विगुणं तु वनस्थस्य तथा प्रविजितस्य च ॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टि निपातयेत् । यदा न दृश्यते सोमः प्रायश्चित तदा कथम् । यां दिशं तु गतस्सोमस्तां दिशं स्ववलोकयेत् ॥ सोममार्गण सा पूना पञ्चगव्येन शुचति ॥ इति ॥ १६ ॥ प्रक्षाल्य वा तं देशमाग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ।। २८ ॥ १. वचनमिद न वसिष्ठस्मृतावुपलभ्यते । २. वचनानीमानि स्मृतिमुक्ताफलकाररपि प्रायश्चित्तकाण्डे अन्जिरोवचन लेनोपन्य- स्तानि । परन्तु इदानामुपलभ्यमानमुद्रिताशिर स्मृतिपुस्तके नोपलभ्यन्ते ॥ वासिष्ठत्वेन तु लिखित ख. च, पुस्तकयोष्टिप्पण्याम् ।