पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे तत्त्रीणां जीवनं दद्यादेष दायविधिस्मृतः ।। अन्नार्थ तण्डुलप्रस्थमपराले तु सेन्धनम् । वसनं त्रिषणक्रीतं देयमेकं त्रिमालतः। एतावदेव लावीनां चोदितं विधवाधनम् । वसनस्याऽशनस्यैध तथैव रजकस्य च ॥ धनं व्यपोश तच्छिष्टं दायादानां प्रकल्पयेत् । (१)धूमावसानिकं प्राहा सभायां स्नानतः पुरा । बसनाशनधासांसि विगणच्य बवे मृते ॥' इति । व्यास:-- 'द्विषाहनः परो दायः खियै देयो धनस्य तु । यञ्च भी धनं दत्तं सा यथाकाममाप्नुयात् ॥' इति । पणानां वे सहले परिमाणमस्य विषाहनः । एष परो दाय: स्त्रिया नाधिक इति । एतत् प्रभूते धने, ज्ञातयश्च न रक्षेयुरिति शङ्का- थाम् । एवं (२) पत्नी दुहितरवे'त्यादीनि यानि पल्या बायप्राप्तिपराणि तान्येवमेव द्रव्यानि । गौतमस्तु पुत्रामा पत्न्यास्सपिण्डादिभिस्स मांशमाह-(३) पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् । स्त्री चाऽनपत्यस्ये' ति। अस्थार्थ.-अलपत्यस्य रिक्थं पिण्डसम्बन्धात्सपिण्डाः प्रत्यास- त्तिक्रमेण भजेरन् । तदभावे गोत्रसम्बन्धास्सगोत्रा ! सदभावे ऋषिस. 'म्बन्धास्तमानप्रवराः स्त्री च पत्नी च । ( अत्र स्त्रिया पृथानदेशात् च शब्दाच यदा सपिपड़ा मजेरन् तदा स्त्रीसह सैरेकमंशं गृहीयात् । ततश्च 'पितुरूर्व विभजतां माताप्यश सम हरे दिति सपिण्डादिभि- स्लहग्रहणमुक्तमिति । वयमग्न्येतमेव पक्षं रोचयामहे )। अब पितरि भ्रातरि सोदर्यै च जीवति सोदर्यो भ्राता गृहीयादित्येके मन्यन्ते । तथा च शङ्क-- 'अपुत्रस्य स्थर्यातस्य द्रव्यं भ्रातृगामि, तदभावे मातापितरौ लमे. यातां, पत्नी वा ज्येष्ठति । देवल:--- 'ततो दायमपुत्रस्य विभजरे सहोदराः। कुल्या दुहितरा बापि नियमाणः पिताऽपि च ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ॥ इति । १. धूमावसानिकं श्रान्यं सन्ध्यायां स्नानतत्परा । इति ह भूमावसनिक इति. घ. पु. २. या. स्मृ. २. १३८. ३. गौ.ध, २८, २१, २२. ( ) कुण्डलान्तर्गतो मायः च पुस्तकेऽधिकपाठतया परिगणितः ।