पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश पुत्राः] उज्वलोपेते द्वितीयः प्रशनः । तं कानीनं वदेभाम्ना बोदुः कन्यासमुद्भवः ॥ इति । नारद:-- (१)कानीनश्च सहोदश्च गूढायां यश्च जायते । तेषां वोढा पिता शेयस्ते च भागहराः पितुः !' इति । वसिष्ठः-- (२) अप्रत्ता दुहिता यस्य पुत्र विन्देत तुल्यतः । पौत्री मातामहस्तेन दद्यापिण्ड हरद्धनम् ॥' इति । अनूढायामेव मृतायां मातरि मातामहस्य पुत्रः । अन्यथा वोदुः। (३) या गर्मिणी संस्क्रियते ज्ञाताजातापि वा सती। वोदुस्स गर्भो भवति सहोढ इति चोच्यते। (४)उत्पद्यते गृहे यस्य न च झायेत कस्यचित् । स गृहे गूढ उत्पन्नस्तस्य स्याधस्य तल्पजः दत्तः पूर्वमेघोक्तः । पैठीनति:--'अथ दत्तक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहण द्यायेण जाता ते असंगतकुलीनाद्यानुष्यायणा भवन्तीति । (५)मातृणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरवीत् ॥ (६)क्रीणीयाधस्त्वपत्यार्थे मातापित्रोर्यमन्तिकात् । स क्रीतकस्सुतस्तस्य सदशोऽसदृशोऽपि वा । (७)मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्य स्वयं दत्तस्तु स स्मृतः ॥ इति । (साशं तु प्रकुर्यातां गुणदोषविवर्जितम् । पुत्रं पुत्रगुणैर्युक्तं स विशेयस्तु कृत्रिमः ।। (९)मातापितृभ्यामुत्सृष्ट तयारस्यतरेण वा । यं पुत्र प्रतिगृढीयादपविद्धः स उच्यते ॥ इति । सर्व पते समानजातीया, (१०)सजातीय स्वयं प्रोकस्तनयेषु मया विधिः ॥ इति याज्ञवल्क्यवचनात् । १.ना. स्मृ १३,४. २. व स्मृ १७.२५ ३. म. स्मृ. ९.१७३ ४.म स्मृ ९.१७० ५.म. स्मृ ९१८२, ६.म. म.९.१७४, ७.म.स्मृ.९.१७७ ८.म. स्मृ.९.१६९ ९.म.स्मृ.९.१७१. १०.या. स्मृ. २. १३३.