पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.६.)क. १४. -~~ चनोत्पादितस्तु कादयः, इति । याज्ञवल्क्य:- (१) पिण्डदोऽशहरश्चैषां पूर्वामाथे पर परः। इति (२) श्रेयस श्रेयसोऽभावे पापीयान रिकथमहति । इति । 'क्रमादेते प्रवर्तन्ते मृत पितरि तद्धने । (३)ज्यायसो ज्यायसोऽभावे जघन्यस्तदवाप्नुयात् ॥ इति । 'सर्व ह्यनौरलस्यैते पुत्रा दायहराः स्मृताः । और से पुनरुत्पन्ने तेषु ज्यैष्ठयं न तिष्ठति । तेषां सवर्णा ये पुत्रास्ते तृतीयांशमागिनः । शेषास्तमुपजीवेयुर्मासाच्छादनसम्भृताः ॥ इति । (४) षष्ठ तु क्षेत्रजस्यांशं प्रयापैतृकाद्धनात् । औरसो विमजन् दायं पियं पञ्चममेव वा ॥' इति । वृहस्पतिः- 'क्षेत्रजाद्यास्तुतास्त्वन्ये पञ्चषट्सप्तभागिनः' इति । हारीतः- 'विभाजिष्यमाण एकविशं कानीनाय दद्यादिशं पौनर्भबायकोन- विशं यामुष्यायणायाऽधादशं क्षेत्रजाय सप्तदशं पुत्रिकापुत्रायेतरानौर सायेति । बसिष्टः- (६) पुत्रं प्रतिग्रहीष्य निति प्रक्रम्य तस्मिश्चेत्प्रतिगृहीने औरस उत्पद्यते चतुर्थभागभागिति । एवमतेषु शास्त्रेषु विधमानेषु यदाचार्येण पूर्वमुक्तं तेषां कर्मभिः स्सम्बन्धो दायेनाऽव्यतिक्रमश्चोभयो रिति तद्धर्मपत्नीजे पुत्रे सति क्षे. प्रजादीनां समांशहरत्वप्रतिषेधपरं वेदितव्यम् । अधाविभाज्यम् । अत्र मनु:- (६) अनुपअनन् पितृद्रव्यं श्रमेण यदुपार्जयेन् । १.या.स्म.२.१३२. २. म स्मृ. ६. १८४० ३.ना.म.१३.४९. ५.व. छ.१५.६.९.६.म. स्मृ.९.२०८,