पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागः] उज्ज्वलोपते द्वितीयः प्रश्नः। अत्र व्यास:- (१) असंस्कृतास्तु ये तत्र पैतृकादेव ते धनात् । संस्कार्थी मातृभिज्येष्ठैः कन्यकाश्च यथाविधि ॥ इति । अत्र क्रमविवाहे बृहस्पति.:-- (२) ब्रह्मक्षत्रियविद्रा विप्रोत्पन्नास्वनुक्रमात् । चतुनिकभागेन भजेयुस्ते यथाक्रमम ॥ क्षत्रजास्त्रिोकभागा विड्जो तु येकभागिलौ ।' इति । मानवे च स्पटमुकम्-- (३) सर्व वा रिक्थजात तशधा प्रविभज्य तु । धम्य विभागं कुर्वीत विधिनाऽनेन धर्मवित ॥ चतुरोऽशान् हरेद्वितः त्रीनशान क्षत्रियासुतः । वैश्यापुनो हरेयशमंशं शूद्रासुतो हरेत् ॥ इति । यस्य तु ब्राह्मणी बन्ध्या मृता वा तत्र क्षत्रिवादिसुतास्त्रियकमा. गाः। यस्य त्वेकल्यामेव पुत्रस्सा सर्वे हरेत् शूद्रापुत्रवर्जम् । यथाह देवल:-- (४)आनुलोम्येकपुत्रस्तु पितुल्सर्वस्वभामवेत् । निषाद एकत्रस्तु विप्रत्वस्थ तृतीयभाक् ॥ द्वौ सपिण्डस्सकुल्यो वा स्वधादाता तु त हरेत्' इति । निषादः पारशवः । क्षेत्रविषये बृहस्पतिः- (६)न प्रतिग्रहभूया क्षत्रियादिसुताय वै । यद्यप्यस्य पिता दद्यान्मृते विप्रासुतो इरेत् । शुद्यां द्विजातिभिर्जातो न भूमभागमहति । सजातावाप्नुयात्सर्वमिति धर्मों व्यवस्थितः ॥ इति ॥ याज्ञवल्क्यः-- (६)जातो हि दास्यां शूद्रेण कामतोऽशहरो मवेत् । मृते पितरि कुर्युस्त भ्रातरस्त्वभागिनम् ॥ इति । भार्याविषये विष्णु:-- (७)मातरः पुत्रभागानुसारतो भागहारिण्य' इति । अत्र, औरस. पुत्रिकाबीजक्षेत्रजो पुत्रिकासुतः । १. २. ४. ५: ५. इमानि वचनानि मुद्रित तत्तद्ग्रन्थेषु नोपलभ्यन्ते । ३.म स्मृ. ७. १५२. १५३. ६.या, स्मृ. २. १३३.