पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधन मृत्रे [(प.६)क.१४. इतरेश्यो गृहीशादिति विभागादा पित्रोर्जीवनामावे पुत्रभागेभ्यो ग्राहमित्युक्तं भवति । इति जीवद्विभाः ॥ ६ ॥ अथ मृते कुटाम्बनि तद्धनस्य गतिमाह- पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥३॥ 'पुत्राभावे' इति वचनात सत्सु पुत्रेषु त एक गृह्णीयुरविशेषास. मम् । तत्र नारदीये विशेष:- (१) यच्छिष्ट प्रीतिदायेभ्यो दवाणे पैतृकं च यत् । भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥ इति । कात्यायनस्तु- (२) भ्रात्रा पितृव्यमातृभ्यां कुटुम्घार्थमृणं कृतम् । विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ।। अत्र याज्ञवल्कृय:-- (३) पितुरुर्व विभजतां माताऽप्यंशं समं हरे दिति । तत्र नोक्त पुरैरेन सह वृत्तिरस्या इति । तथा चमतुः- (४) पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरोभावे न स्त्री स्वातव्यमर्हति ॥' इति । एवं मातुरच्यभावे तद्धन भत्कुललब्धं स्वयमार्जितं व तत्पुत्रा अ मत्ताश्च दुहितरस्लमं गृहीयुः । (५)स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्समूढा तु लभते (६)मानमात्रकम् ॥इति बृहस्पतिः । पितृकुललब्धं चाप्रता एव दुहितरः ! (७)मातुस्तु यौतक यत्स्थात् कुमारीभाग एव स." इति मनुः। अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा । (८)जनन्या संस्थिताय तु समं सर्वे सहोदराः ।। भजेरमातृकं रिक्थं भगिन्यश्च सनामयः । इति मानवमेव । १ सा.स्मृ.१३३२. २ कात्यायनीयस्मृतौ नास्ति. ३. या स्मृ२.१२३. ४, म.स्मृ ९. ३. बौ. घ. २. २, ४६, मुदितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु 'जनन्यां संस्थितायाँ' (९ १९१.) इतिश्लोकव्यानावसरे कुलकभट्टेनेद बचन बृहस्पतिवचनवनवोदाहृतम् । ६. सान मातृकम् , इति इ. पु ७.म. स्मृ.९.१३१ ८. म. स्मृ. १. १९९०