पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.९.)क. २७. श्रावण्यां वा पौर्णमास्यां तिलमक्ष उपोष्प वा इवो भूते (१)माहानदमुदकमुपस्पृश्य सावित्र्या समित्सह- स्त्रमादध्याजपेशा ॥१॥ गिरिप्रभवा समुद्रगामिनी नदी महानदी तत्र भवं माहानदम् । समि- सहस्त्रं याशिकस्य वृक्षस्य । आदध्यादिति बचना होमधर्मः स्वाहा कार(२) 'जुहोतिचोदना स्वाहाकार प्रदान,' इत्युक्तस्वात् ! जपेद्धा ॥२॥ इष्टियज्ञक्रतून्वा पवित्रार्थानाहरेत् ॥ ३ ॥ पवित्रार्थाः शुद्ध्यर्थाः (३)मृगाराद्या इष्टयः। (४)यज्ञकतवः सोमयागा अग्निष्टोमादयः । तान्येतानि षट् प्रायश्चित्तानि एनस्सु गुरुषु गुरुाण, लधुषु लधूनि ॥ २॥ अभोज्यं भुक्त्वा नैष्पुरीष्यम् ॥ ३ ॥ अभोज्यस्य मार्जारादिमांसभ्य भक्षणे निष्पुरीषभावः कर्तव्यः । यावदुदरं निष्पुरीषं भवति तावदुपवस्तब्यम् ॥ ३ ॥ तकियता कालेनाऽवाप्यते ? तवाह- तत्ससरात्रेणाऽचाप्यते ॥४॥ तत् नैरूपुरीष्यम् । सप्तराश्रेणाऽचाप्यते सप्तरात्रभुपवस्तब्यमित्य धः । सप्तरात्रमुपवसेदिन्येव सिद्धे नै पुरीध्यवचनाद्येषां निरात्रेणैव त. दवाप्यते तेषां तावतैच शुद्धिः। तथा च गौतमः-(६) अभाज्यभोजने निष्पुरीषभावः निराशावरमभोजनं सतरानं वेति ॥ ४ ॥ हेमन्तशिशिरयोर्वोभयोस्सन्ध्योर्वोदकमुपस्पृशेत् ॥१५॥ उभयो। सन्ध्ययोः सायं प्रातश्च । उदकमुपस्पृशेत् भूमिगतास्वप्नु स्ना यात् । उद्धृताभिर्वा शीताभिः ।।५।। कृच्छूद्वादशरानं वा चरेत् ॥ ६ ॥ १. महानद इति छ पु २. (आप. प. ३.४.) "जुहोतिचोदना स्वाहाकारमदान इत्युक्तन्वात् । जपेद्वा" इति नास्ति. क. छ. पु. ३. अग्नयेऽहोमुचेऽष्टाकपालः (तै.स. ७. ५. २२.) इति विहितष्टि{गोरष्टिदर्श हविष्का। ४. या तवः। इति. क..पु. ५. गो. ध, २६.४.