पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपतनीयप्रायश्चित्तम] उज्वलोपेते प्रथम प्रश्नः । जमानः । आचार्य ते प्रति कार्यनिवेदने।एबमाचार्यदारे । भिक्षाचर्य भिक्षाचरणम्। तत्र च भवति भिक्षा देही ति । अस्मादेव शायते-असमावृत्तविषय. मेतदिति ॥ ११॥ एवमन्येष्वपि दोषवत्स्वपत्तनीयेषत्तराणि यानि वक्ष्यामः ॥ १२ ॥ यथा मिथ्याधीतस्येदं प्रायश्चित्तमेवमुत्तराणि यानि प्रायश्चित्तानि व- क्ष्याम तान्यन्येष्वपि । अपिशब्दान्मिथ्याधीतेऽपि । दोषवत्स्वपतनीयेषु पतनी- यव्यतिरिक्तेषु कर्मसु ये ग्वाहृत्य प्रायश्चित्त नोक्त तद्विषयाणि द्रष्ट. व्यानि ॥१२॥ काममन्युभ्यांचा जुहुयात्कामोऽकार्षीन्मन्युरका(दिति?३ स्वाहाकारान्ताभ्यां होमः आज्यं द्रव्यम् ॥ १३ ॥ जपेद्वा ॥ १४॥ अस्मिन् पक्षे न स्वाहाकारः । केचिनु कामाय स्वाहा' भन्यवे स्वा. हेति होममिच्छन्ति । जपपक्षे तु सूत्रोपदिष्टौ मन्त्राविति । दोषाभ्यासा. तुरूपं जपहोमयोरावृत्तिः ॥ १४ ॥ पर्वणि वा तिलभक्ष उपोष्य वा श्योभूत उदकमुषः स्पृश्य सावित्री प्राणायामशस्सहस्रकृत्व आ- वर्तथेदप्राणायामशो बा ॥१५॥ पर्वणि पौर्णमास्याममावास्यायां वा। तिलानेव भक्षयति नान्यदो. दनादिकमिति तिलभक्ष । श्वोभूने उदकमुपस्पृश्य स्नात्वा सावित्री प्राणायामशः प्राणायामेन एकस्मिन्प्राणायामे यावत्कृत्व आवर्तयितुं शक्यं तावत्कृत्व आवर्तयेत् । एवमा सहस्रपूर्तेः प्राणायामावृत्तिः । अप्राणायामशो वा (१)जप- काले प्रापानायच्छेत् , तुष्णी जपेवोनि ॥ १५ ॥ ॥ इत्यापस्तम्बधर्मसूत्रकृचौ प्रथमप्रश्ने षड्विंशी करिडका ॥२६॥ १, जपकाल इत्यादि नास्ति ख च. पू.