पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यात्मपटलम् ] उज्वलोपेते प्रथम प्रश्नः। इति वचनात क्षेमशब्दस्य चाऽपवार्थत्वात् सर्वाश्रमकर्मणां शा. नरहितानामेव फलार्थत्वं ज्ञानसंयुक्तानि तु क्षेमप्रापकाणि, यथा वि. षदध्यादीनि मन्त्रशर्करादिसंयुक्तानि कार्यान्तरारम्भकाणि, तद्वदिति चेत-न; अनारभ्यत्वात् क्षेमप्राप्तः। यदि हि क्षेमप्राप्तिः कार्या स्थात् तत इद चिन्त्यम्-कि केवलैः कर्मभिरारभ्या? ज्ञानलहितानानकर्मभ्यां वा? केवलेन ज्ञानेन कर्मासंयुक्तेन वेति । न स्वारभ्या केनचिदपि; क्षेमप्राप्तः नित्यत्वात् । अतोऽसदिदम्-छानसंयुक्तानि कर्माणि क्षेमप्राप्तिमारमन्ते इति । झानसंयुक्तानां भानवदेव क्षेमप्राप्तिप्रतिबन्धापनयकर्तृत्वमिति चेत-न, सकार्यकारणानामेव कर्मणां क्षममाप्तिप्रतिबन्धकत्वात् । अवि- धादोषहेतूनि हि सर्वकर्माणि सहफलैः कार्यभूतैः क्षेमप्राप्तिप्रतिबन्धका- नि । तदभावमात्रमेव हि क्षेमप्राप्तिः। न च तदभाव आत्मज्ञानादन्यतः कुतश्चिदुपलभ्यते । तथायुक्तम्- "निहत्य भूतदाहान् क्षेमं गच्छति पण्डितः" ( २२० ११.) इति । पाण्डित्यं चेहात्मनानं, प्रकृतत्वात् । श्रुतेश्च (१)"आनन्दं ब्रह्मणो विद्वान् न बिभेत्ति कुतश्चनेति" इति । अभयं हि क्षेमप्राप्तिः । (२) अभयं वे जनक ! प्राप्तोऽास' इति श्रुत्यन्तरात् । "तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति' (२.२१.२.) इत्याचार्यअवनमन्यार्थम् । कथम् ? यथोपदिष्टेवाश्रमधर्मेष्वन्यग्रो निष्का- मस्सन प्रवर्तमानो ज्ञानेऽधिकृतो भवति, न यथेष्ट(३) चेष्टन् कामकामी जायापुत्रविचादिकामापहृतव्यनचेताः । शानी च सन् सर्वसन्यासक्र. मेणक्षेमं गच्छतीत्येषोऽर्थः। नहि दोषनिर्धातः कदाचिदपि कर्मभ्य उपपद्यते । समिथ्याशानानां हि दोषाणां प्रवृत्तौ सयां प्राबल्यामिहोप- लभ्यते । 'सङ्कल्पमूलः कामः' इति च स्मृतेः । प्रवृत्तिमान्ये च दोषत. नुत्वदर्शनात् । न चाउनिहत्य समिथ्याशानान् दोषान् क्षेमें प्राप्नोति क- श्चित् । न च जन्मान्तरलञ्चितानां शुभकर्मणां विहितकर्मभ्यो निवृत्ति- रुपपद्यते, शुद्धिसामान्ये विरोधाभावात् । सत्सु च तेषु तत्फलोपभो. गाय शरीरग्रहणं, तसो धर्माधर्मप्रवृत्तरागद्वेषौ, पुनः शरीरग्रहणं चेति संसारः केन वार्यते । तस्मान कर्मभ्यःक्षेमप्राप्तिस्तत्प्रतिबन्धनिवृत्तिर्वा। कमसहिताशानादविद्यानिवृत्तिरिति चेत् ! यद्यपि ज्ञानकर्मणो मिश्नकार्यत्वाद् विरोधः सथापि तैलवय॑ग्नीनामिव संहत्य कर्मणा १. तैत्ति. उ. २,९. २.वृ.उ. ४, २, ४ ३. 'चेष्टन्' इति शत्रन्तः प्रयोगस्साधुरिति न प्रतीमः। आप०३०१६