पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.८.) क.२२. शानमविद्यादि संसारकारणं निवर्तयतीति चेन्न । क्रियाकारकफलानुप- सदनात्मलाभाभावात् शानस्य कर्मभिः संहतत्वानुपपत्तेः । तैलवरी नीनां तु सहभावित्वोपपत्तरितरेतरोपकायापकारकत्वोपपत्तेश्च संहत. त्वं स्यात् । न तु भानकर्मणोस्तदुभयानुपपत्तेः संहतत्वं कदाचिदपि सम्भवति । केवलज्ञानपने शास्त्रप्रतिषेधवचनादयुक्तमिति चेन्न । ज्ञान- कार्यानिर्तिकत्वाच्छानप्रतिषेधवचनस्य । योऽयं कर्मविधिपरैः केवलज्ञानयक्षस्य सर्वसन्यासस्य विप्रतिषे. धो विरोधः, स नैव शानकार्यमीवद्यादोषक्षयं धारयति (१) भिद्यते कद- यन्धिः' (२) तस्य तावदेव चिरम्' (३) मृत्युमुखात् प्रमुच्यते' इत्ये. वमादिश्रुतिस्मृतिशतसिद्धम, कर्मविधिपरत्वात् प्रवृत्तिशास्त्रस्य । नच (तत्) ज्ञानस्वरूपं ब्रह्मात्मैकत्वविषयं वारयक्ति, सर्वोपनिषदामप्रा. माण्यानर्थक्यप्रसङ्गात, 'पू: प्राणिनः'(२२ ४.) 'आरमा वै देवता इत्यादिस्मृतीनां च । तस्माद्यपि बहुभिः प्रवृत्तियार्विप्रतिषिद्धं केवलज्ञानशास्त्रमात्मकत्वविषयमल्पं, लथापि सकार्यस्य शानस्य बल. वसरत्वान्न केनचिद्वारयितुं शक्यम् । जीवतो दुःखानिवतर्कत्वाज्ञानस्याऽनैकान्तिकं क्षेमप्रापकत्वमिति चेत्, न, 'भिद्यते हृदयप्रन्थिः' 'ब्रह्मविदाप्नोति परम्', 'निचाय्य तं मृ त्युमुखात् अमुच्यते' (१) ब्रा घेद ब्रह्मैव भवति' इत्यादिश्रतिस्मृति- न्यायेभ्यः । बहुभिर्विप्रतिषिद्धत्वात सर्वत्यागशास्त्रस्य लोकवत त्या- ज्यत्वमिति चेन, तुल्यप्रमाणत्वात् । मानसान्तानि सर्वाणि कर्मा ण्युक्त्वा । (५)"तानि बा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्" इति तपशब्दवाच्यानां कर्मणामवरत्वेन संसराविषयत्वमुक्त्वा ग्यास. शब्दवाच्यस्य हालक्ष्य केवलस्य 'न्यास एवात्यरेचयत् (६) त्यागेने. के अमृतत्वमानशुः इत्यमृतत्वफलं दर्शयति शास्त्रम् । (७)"तस्यैव विदुषो यशस्थाऽऽत्मा यजमानः" इत्यादिना व वि. "दुषः सर्वक(मीमी) भावं दर्शयति; "द्वौ पन्थानावनुनिष्क्रान्ततरौ कर्मपथश्चैव पुरस्तात् सन्यालश्च, तयोः सन्न्यास एवातिरेचयति" इति च । विप्रतिषेधवचनस्य निन्दापरत्वादयुक्तमिति चेन। अ. २.छा.उ.६.१४... १ मु.उ. २. २.८. ४.मुण्ड.उ.३.२ 9. ५.नारा.उ..८. ७.नारा.उ.८०