पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२) गणपाठः । १११ कल्य़ाण्यादीनामिन च ॥४ | १ | १२६॥ कल्याणी सुभगा दुर्भगा बन्धकी अनुदृष्टि अनुसृति ( अनुसृष्टि ) जरती वलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री || इति कल्याण्यादिः ॥ १८ ॥ ++ ११९ गृष्ट्यादिभ्यश्च ४ | १ | १३६ ॥ गृष्टि हृष्टि वलि हलि विधि कुद्रि अजवस्ति मित्रयु ॥ इति गृष्ट्यादिः ॥ १९ ॥ ११३ रेवत्यादिभ्यष्ठक् ४ | १ | १४६॥ रेवती अवपाली मणिपाली द्वारपाली वृंक वञ्चिन् वृकबन्धु वृकग्राह कर्णग्राह दण्डग्राह कुक्कुटाक्ष ( ककुदाक्ष ) चामरग्राह || इति रेवत्यादिः ॥ २० ॥ ११४ कुर्वादिभ्यो प्यः ४ | १ | १५१ ॥ कुरु गर्गर मङ्गुष अजमार रथकार वावदूक | सम्राजः क्षत्रिये । कवि मति ( विमति ) कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रजाली एजि वातकि दामोष्णीषि गणकारि कैशोरि कुट शालका ( शलाका ) मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी | वेनाच्छन्दसि । शूर्पणाय श्यावनाय श्यांवरथ शावपुत्र सत्यंकार वडभीकार पथिकार मूढ शकन्धु शङ्कु शाक शालिन् शालीन कर्तृ हर्तृ इन पिण्डी | तक्षन् । वामरथस्य कण्वादिवत्स्वरवर्जम् ॥ इति कुर्वादिः॥ २१॥ ११४ तिकादिभ्यः फिञ् ४ | १ | १५४ ॥ तिक कितव संज्ञावालशिख ( संज्ञा वाला शिखा ) उरस् शाट्य सैन्धव यमुन्द रूप्य ग्राम्य नील अमित्र गोकक्ष कुरु देवरथ तैतिल औरस कौरव्य भौरिकि भौलिक चौपयत चैटयत शीकयत क्षेतयत वाजवत चन्द्रमस् शुभ गङ्गा वरेण्य सुपामन् आरब्ध बाह्यक स्वल्पक वृष लोमक वादन्य यज्ञ ॥ इति तिकादिः ॥ २२ ॥ ११४ वाकिनादीनां कुक्च ४ | १ | १५८ ॥ वाकिन गौधेर कार्कश काक लङ्का । चर्मिवर्मिणोर्नलोपश्च ॥ इति वाकिनादिः ॥ २३ ॥ ११५ कम्बोजाल्लक् ४ । १ । १७५ ।। कम्बोज चोल केरल शक यवन ॥ इति कम्बोजादिः ॥ २४ ॥ ११५ न प्राच्यं भर्गादियौधेयादिभ्यः ४ | १ | १७८ ॥ १ भर्ग करूश केकय कश्मीर साल्व सुस्थाल उरम् कौरव्य ॥ इति भर्गादिः २५ २ यौधेय शौकेय शौभ्रेय ज्यावाणेय धौर्तेय धार्तेय त्रिगर्त भरत उशीनर ॥ इति यौधेयादिः ॥ २६ ॥ ११९ भिक्षादिभ्योऽण् ४॥ २ ॥ ३८॥ भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मिन् धार्मेन् सहस्र युवति पदाति पद्धति अथर्वन् दक्षिणा भरत विषय श्रोत्र ॥ इति भिक्षादिः ॥ २७ ॥ १११ खण्डिकादिभ्यश्च ४ | २ |४५|| खण्डिका वडवा । क्षुद्रकमालवात् सेना-