पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः । (९) महत् [ सोम ] सौधर्म | रोहिणी नक्षत्रे | रेवती नक्षत्रे -1 (विकल ) निष्कल पुष्कल कटाच्छ्रोणिवचने । पिप्पल्यादयश्च । पिप्पली हरितकी ( हरीतकी ) कोशातकी शमी वरी शरी पृथिवी कोट्टु मातामह पितामह । इति गौरादिः ॥ ४ ॥ ५१ वह्लादिभ्यश्च | ४ | १ ॥ ४५ ॥ बहु पद्धति अञ्चति अङ्कति अंहति शकटि ( शकति ) । शक्ति: शस्त्रे | शारि वारि राति राधि [ शाधि ] आहि कपि यष्टि मुनि । इतः माण्यङ्गात् । कृदिकारादक्तिनः । सर्वतोऽक्तिन्नर्थादित्येके । चण्ड अराल कृपण कमल विकट विशाल विशङ्कट भरुज ध्वज | चन्द्रभागान्नद्याम् ( चन्द्रभागा नद्याम् ) कल्याण उदार पुराण अहन् कोड नख खुर शिखा वाल शफ गुद || आकृतिगणो- यऽम् ॥ तेन | भग गल राग इत्यादि ॥ इति बह्वादयः ॥ ५ ॥ । ५४ शार्ङ्गरवाद्यञो ङीन् । ४ | १ | ७३ ॥ शार्ङ्गरव कापटव गौग्गुलव ब्राह्मण वैद गौतम कामण्डलेय ब्राह्मणकृतेय [ आनिचेय ] आनिधेय आशोकेय वात्स्यायन मौजायन कैकस काप्य ( काव्य ) शैन्य एहि पर्येहि आश्मरथ्य औदपान अराल चण्डाल वतण्ड | भोगवद्गौरिमतोः संज्ञायां घादिषु [ ६ | ३ | ४३ ] नित्यं हूस्वार्थम् । नृनरयोर्वृद्धिश्च ॥ इति शार्ङ्गरवादिः ॥ ६ ॥ ११६ क्रौड्यादिभ्यश्च । ४ । १ । ८० ॥ क्रौडि लाडि व्याडि आपिशलि आप- क्षिति चौपयत चैटयत (वैटयत ) सैकयत वैल्वयत सौघातकि । सूत युवत्याम् । भोज क्षत्रिये । यौतकि कौटि भौरिकि भौलिक [ शाल्मलि ] शालास्थलि कापिष्ठलि गौकक्ष्य ॥ इति क्रौड्यादिः ॥ ७ ॥ १०९ अश्वपत्यादिभ्यश्च ४ । १ । ८४ ॥ अश्वपति [ ज्ञानपति ] शतपति धनपति गणपति [ स्थानपति यज्ञपति ] राष्ट्रपति कुलपति गृहपति [ पशुपति ] धान्य- पति धन्वति [ बन्धुपति धर्मपति ] सभापति प्राणपति क्षेत्रपति || इत्यश्व- पत्यादिः ॥ ८ ॥ १०५ उत्सादिभ्योऽञ् ४ | १ | ८६ ॥ उत्स उदपान विकर मिनद महानद महानस महामाण तरुण तळुन । बष्कयासे | पृथिवी [ धेनु ] पति जगती त्रिष्टुप् अनु- टुप् जनपद भरत उशीनर ग्रीष्म पीढुकुण । उदस्थान देशे। पृषदंश भल्लकीय रथन्तर मध्यंदिन वृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णहू ककुभ् सुवर्ण देव ग्रीष्मा- दच्छन्दसि ॥ इत्युत्सादिः ॥ ९ ॥ १०७ बाह्लादिभ्यश्च | ४ | १ | ९६ ॥ वाहु उपवाहु उपवाकु निवाकु शिवाकु वटाकु उपनिन्दु. [ उपविन्दु ] वृषली वृकला चूडा वलाका मूषिका कुशला मगला [ छगला ] ध्रुवका ( धुवका ) सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् ( भद्रशर्मन् सुशर्मन् ) कुनामन् [ सुनामन् ] पश्चन् सप्तन् अष्टन् । अमितौजसः सलो-