पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः । पाणिनीय सूत्राऽष्टाध्यायी । श्रीगणेशाय नमः | प्रथमोऽध्यायः । येनाक्षरसमाम्नायमधिगम्य महेश्वरात् || कृत्स्नं व्याकरणं मोक्तं तस्मै पाणिनये नमः ॥ १ ॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ॥ तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ २ ॥ अइउण् १ ऋऌक् २ एओङ् ३ ऐऔच् ४ हयवरट्र ५ लण् ६ ञमङणनम् ७ झभञ् ८ घढघष ९ जबगडदश १० खफछठथचट- तव ११ कपय् २२ शषसर १३ हळू १४ इति प्रत्याहारसूत्राणि । अ० पा० सू० सूत्राणि । । १ । १ उत्रः १/१/२ ॐ सूत्राणि । वृद्धिरादे अदे गुण: इको गुणवृद्धी न धातुकोप आर्धधातुके किति च दीधीनेवीटाम् हलोऽनन्तराः संयोगः मुखनासिकावचनोऽनुनासिकः तुल्यास्यमयत्नं सवर्णम् नाऽऽज्झौ ईदूदेद्द्विवचनं प्रगृह्यम् अदसो मात् शे १।१।१८ १ । १ । १९ १।१।२० १।१।२१ १ | १ | २२ १ | १ | २३ १ । १ । २४ १ । १ /२५ १ । १ । १० तक्तवतू निष्ठा १ | १ | २६ १ । १ । ११ सर्वादीनि सर्वनामानि १। १।२७ १ । १ । १२ विभाषा दिक्समासे बहुव्रीहौ १ | १ | २८ १ । १ । २९ १ | १ | ३| ईदूतौ च सप्तम्यर्थे । १ । ४ दा धा ध्वदाप् १ । १।५ आद्यन्तवदेकस्मिन् १ | १ | ६ | तरप्तमपौ घः १।१ ७ बहुगणवतुडति संख्या १ । १ ।८ ष्णान्ता षट् १ । १ । ९ डति च अ० पा० सू० १। १ । १७ १ | १ | १३ न बहुव्रीहौ निषात एकाजनाङ् १ । १ । १४ तृतीयासमासे ओव् १ । १ । १५ इन्द्वे च सम्बुद्धौ शाकल्यस्येतावनार्षे १ | १ | १६ | विभाषा जसि १।१ । ३० १ | १ | ३१ १ | १ | ३२